Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 55
________________ ५० जिनदत्तचरित्रे पञ्चमः सर्गः। अथ ते यान्ति पश्यन्तो यानपात्रेण वारिधिम् । क्वचिद्वेत्रलताविद्धं द्वारं भूमीभृतामिव ॥ १ ॥ न्यायोपेतनरेन्द्राभं क्वचित् समकरं क्वचित् । तिमिराजितमत्यर्थं मुनीनामिव मानसम् ॥ २ ॥ अनेकान्तमिवात्यन्तबहुभङ्गिसमाकुलम् । समुक्ताहारमन्यत्र कान्तास्तनतटोपमम् ॥ ३॥ अधःस्थितमहामूल्यमाणिक्यं शंखकादिकम् । दर्शयन्तं वहि त्या कृपणं वार्थिनां क्वचित् ॥ ४ ॥ निर्यापकगिरा क्वाऽपि समुत्कर्णजनं क्वचित् । कर्पूरादिद्रुमस्पशिसुगन्धायातमारुतम् ॥ ५॥ एवं यावदत्तावत्सार्थवाहः स्मरातुरः। जिनदत्तप्रियारूपं समालोक्य समाकुलम् ॥६॥ भोजनं शयनं पानं वचनं काचिन्तनम् । तन्मुखाम्भोजसक्तस्य सकलं ज्वलनायितम् ॥ ७ ॥ समीरयन्ति कामाग्निं वेलावनसमीरणाः। तस्य तां ध्यायमानस्य शून्यस्येव दिवानिशम् ॥ ८॥ दृष्टं सहस्रशो रूपमबलानां मया भुवि । तदस्याश्चरणाङ्गष्ठलावण्येनाऽपि नो समम् ॥ ९॥ धन्यः स एव संसारे साऽलसायतलोचना। बलिस्वा वीक्षते विश्वसुभगं यमियं स्वयम् ॥ १० ॥ १ कटाक्षः कृत्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102