Book Title: Jindutta Charitram Kavyam
Author(s): Gunbhadrasuri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
७४
जिनदत्तचरित्रे
अन्योऽपि बान्धवजनः सकलो वियोग
दुःखेन दुःस्थहृदयोऽनुदिनं तवाऽऽस्ते । तिष्ठन्ति साम्प्रतममी भवदीयवक्त्र
सन्दर्शनैकरसिकाश्च तदेहि शीघ्रम् ॥ ४२ ॥ श्रुत्वेति तस्य वचनं नितरां समुत्कः
संपृच्छ्य भूपवणिगीशपुरःसरं सः । लोकं चचाल दयितासहितो बलेना
नल्पेन कल्पितमनोहरदिव्ययानः ॥ ४३ ॥ प्राप्तस्ततः क्षणतयेव पुरं प्रवृद्धा
नन्देन बान्धवजनेन समं समेत्य । तातेन कल्पितसमुत्सवमाकुलन
स्वानन्दपूर्ण हृदयेन गृहं स निन्ये ॥४४॥
॥ इति श्रीभगवगुणभद्राचार्यप्रणीते श्रीजिनदत्तचरित्रे
सप्तमः सर्गः ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102