Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
जम्बूचरित्रे
अनाहत| देवोत्पत्तिः।
११॥
20camezoeemaDeocom
" तृष्णात्युष्णसरित्समीरशिशिरासाराग्निदाहादिभिर्व्याधिव्याधवधव्यथव्यतिकरत्वच्छेदनिर्लान्छनैः ।।
पृष्टे निष्ठुरभूरिभारभरकाऽऽरोपादिभिवादितास्तियश्चो विचरन्ति वश्चिततराः सांसारिक: सौख्यकः ॥५१॥" "दोर्भाग्यव्यतिषङ्गभङ्गुरगिरोः गार्हस्थ्यगह गृहं, ये दारिद्रयमहाद्रिमुद्रितमुदो दास्यादिदीनाननाः।
संग्रामाग्रसमप्रविग्रहभिदा दोदूयमानात्मनां, मर्त्यानामपि चिन्त्यमानमुचितं किंचिन्न तेषां सुखम् ।। ५२॥" " हा कल्पद्रुमकेलिवापि-दयिताः किं नाम मां मोक्ष्यथ, स्थातव्यं हहहाऽत्र गर्भनरकेऽपीत्यादिमृत्यूदयात् ।
देवानामपि पक्वदाडिमफलस्फोट स्फुटत्यत्र यन्न स्वान्तं शतकोटिकोटिघटनानिष्टङ्कितं तत्त्वतः ॥ ५३॥ " आख्यातं दुःखमेतन्निखिलभवभृतां भूरि तत्त्यक्तुकामैः, कामं कल्प्या(ल्पो)ऽभ्युपायोऽनुपधिनिरवधौ सिद्धिसौख्येऽनुपाख्ये।। सोऽवश्यं शस्यतेऽत्र प्रगुणपरिणतिः शुद्धसद्धर्मसिद्धौ, दीक्षा शिक्षा च साक्षाजिनपतिगदिता चर्यतामार्यवथः ॥ ५४॥
चिंतेइ धारिणी सब्वमेव जाणेइ भावं केवली भयवं । ता छिंदउ संदेह, अह्मणुकूलेमि के देवं ॥ ५५ ॥ एत्थंतरंमि सामी, जंबुद्दीवस्स जंबुरुक्खंमि । विहियनिवासस्स अणाढियस्स वत्तव्वयं कहइ ।। ५६ ॥ इह उसभदत्तइन्भस्स, आसि भाया भवाभिणदिमणो । जिणदासो नामेणं, निरंतरं रमइ जूएणं ॥ ५७॥ किश्च-“कौपीनं वसनं कदनमशनं शय्याधरा पांसुरा, जल्पो
ऽश्लीलगिरः कुटुम्बकजनो वेश्या सहाया विटाः । व्यापागः परवञ्चनानि सुहृदश्चौरा महान्तो द्विषः, प्रायः सैष दुरोदरव्यसनिनः NI संसारवासक्रमः ॥ ५८ ॥" 'भूरिमज-मंस-हिंसा-वेसा-दुस्सीलया २वि न न बसणं । मन्ने जूयं एगं तु, बसणमेसिपि जं VI मूलं ।। ५९ ।। सहिए(य)ण सह विवाए, जाए तेणाऽऽहओ ससत्थेण । मरमाणो अणुतावेणं, तावए तिब्बमापाणं ।। १६० ॥ वस| णासत्तो संतो, चत्तो दत्तेण जइवि सो आसि । पावा य पावपाणीहिं, जेण जायह पसंगो वि ॥ ६१ ॥ तहवि जिणदासपासे.
१५ D। २ वि न बसणे । ३ पावमाणाहि 0DI
20Ceocomoeo2020000
॥११॥
For Private And Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64