Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyan mandir
मधुबिन्दु
जम्वूचरित्रे ॥१५॥
दृष्टान्तः।
acrorecocccccccreeceDer
उद्धेसि ॥२२०।। अहमवि भवामि पभवो, तणुभवो जयपुरेसविझस्स । दिव्ववसाओ जाओ, चोराहिवई इहाऽऽयाओ ॥२१॥ पहवइ पहवस्सव मे, न किंपि तुह तेण मित्तमसि । एत्तो ओसोयणितालुग्घाडिणीउ मे लेहि विज्जाओ ॥ २२ ॥ अप्पसु अप्पणियं थंभणिं च ज भणसितंच काहामि । पभणेइ जंबुनामो, सुण सुंदर ! एत्थ परमत्थं ॥ २३॥ किमहं करेमि विज्जाहि, अहव जायाहिं अज जायाहिं । मणिरयणकणयकुंडल-किरीडपमुईपि मे मुकं ॥ २४ ॥ अज्ज पभाए जाए, धणसयणाइ सव्व चाएणः। धुवमेव सव्वसावज्जजोगविरई करिस्सामि ।। २५ ॥ अह पभवो विम्हयमाणमाणसो माण-सोय-परिमुक्को। उवसप्पिऊण पभणेइ, जंबुनामं परममित्तं ॥ २६ ॥ उव जिऊण भोए, इमाहिं रामाहिं सह सकामादि । कयकज्जो सज्जो, उज्जमेसु पच्छा पवज्जेउं ॥२७|| वज्जरइ जंबुनामो, विसयसुहं को पसंसए विउसो। इह मह सुण दिद्वंतं, दिटुं तं दिव्वनाणीहिं ॥२८॥ अथ मधुबिन्दुदृष्टान्तः___अटव्यां पर्यटन् कश्चित् , कदाचिन्मत्तदन्तिना । हन्तुं प्रधाव्य प्रारब्धो, दुर्धरेण नरो युवा ।। २९ ॥ तस्मात्पलायमानेन, तेनान्धुर्ददृशे क्वचित् । पादौ वटस्य तस्यान्तर्लम्बमानश्च लक्षितः ॥ २३०॥ दक्षत्वात्तत्र लग्नोऽसौ, कूपस्यान्तर्विलम्बते । पश्चादि
भोऽपि प्राप्तोऽस्ति, शुण्डाप्रेण शिरः स्पृशन् ॥ ३१ ॥ प्रसारितमुखोऽधस्ताद्, ददृशेऽजगरो महान् । कदा मदाऽऽस्यपाती स्या| देषोऽत्रेत्यशनायितः ॥ ३२ ॥ विद्यल्लोलललजिह्वाः, कालभूचापसन्निभाः । सर्पाः सर्पन्ति तं दंष्टुं, चत्वारब्ध चतुर्दिशम् ।। ३३ ।। खादतः पादमाखू तं, मूले नित्यं सिताऽसितौ । क्रमागृहेऽस्य शैथिल्यमधःपाताय जायते ॥ ३४ ॥ दन्ती दन्तार्गलद्वन्द्वेनाऽऽहन्ति कुपितो वटं । तेनोड्डीनास्तनूं तस्य, तुदन्ति मधुमक्षिकाः ।। ३५ ।। मन्द मन्दं मधुच्छत्रात् , स्यन्दन्तो मधुबिन्दवः। तैर्दिग्धां वीरुधं देहे, लग्नां लेढि लबुं मुहुः ॥ ३६॥ तथाऽवस्थोऽपि मूढात्मा, मन्यते सुखमात्मनः । गजाउजगरसादीन् , तृणायापि न मन्यते ।। ३७ ।। कोऽपि स्वर्गी तमाह त्वामुत्तार्य व्यसनादितः । नन्दनादौ नयामि द्राक्, कुर्वे सद्भोगभाजनम् ।। ३८ ॥ किं स याति मधुस्यन्दबिन्दुस्खादेकलम्पटः। दृष्टान्तोऽयमथैतस्मिन् , शृणु दान्तिकं ब्रुवे ॥ ३९ ॥ यः पुमानुदितस्तत्र, स जीवोऽत्र भवे भ्रमन् । याऽटवी स भवावासो, यः करी स परेतराट् ॥ २४० ॥ यः कूपः स नृणां जन्म, यः प्ररोहः स जीवितं ।
ccccmcoooooooooocreen
॥१५॥
For Private And Personal use only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64