Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyan mandir जम्बूचरित्रे कुबेरदत्तकुबेरदत्ताज्ञातम् । DepareerCRoopcornea तेति दत्तनामाके द्व मुद्रिके निर्माप्य दशरात्रे जाते जातरूपरूप्यरत्नचीनांशुकादिपूरितायां मंजूषायां निक्षिप्तं मुद्रिकायुग्मयुक्तं युगलकम् । प्रवाहिता सा जातायां यामिन्यां यमुनानिम्नगायां । भवितव्यतावशाच प्रवहन्ती प्रत्यूषे मञ्जूषा शौरिकपुरवास्तव्यश्रेष्टिद्वयेन शौचाऽऽचमनकृते प्राप्तेन प्रेक्षिता स्वीकृता च । उद्घाट्य दृष्टमेतद्वितयं द्वितयेन । कालिन्दीदेवतया दत्तमेतदस्माकमिति गृहीतः कुबेरदत्त एकेनान्या चान्येन । जातौ च तो क्रमेण वर्धिष्णू । ततो नवीनयौवनिकानिकामरामणीयकरञ्जितहृदयाभ्यां ताभ्यामिभ्याभ्यां सुसदृशरूपरेखाविशेषो विशेषफलवानस्त्विति कृतस्तयोरेव परिणयः । द्वितीयदिने दम्पतिभ्यां ताभ्यामारब्धायां सारिक्रोडायां सारिता कुबेरदत्तेन ग्रहणके नामाङ्का मुद्रिका । कुबेरदत्तायास्तामालोकयन्त्याः स्वमुद्रिकानिर्माणनाम्नोः संवादमुभयाकारसौसदृश्यं च विमृशन्त्याः संजज्ञे विकल्पः कदाचिन्मम सहोदरोऽयं स्यात् । न चैनं प्रति परिरम्भारम्भसंरम्भो मे मानसस्य न चास्यापि मा प्रति । तद्भवितव्यं विधिसंविधानेन केनाऽप्यन्त्र ॥ “पारयति यन्न कश्चित् , कत्तुं न मनोऽपिऽत्र जंघालम् । उपनयति तदपि देवं, शुभमशुभं वा किमाश्चर्यम् ।। २५५ ॥" ततो विच्छिद्य सद्यो द्यूतक्रीडां मुद्रिकाद्वैतं कुबेरदत्तहस्ते वितीर्य गता सा मातुरन्तिके। शपथशतदाननियन्त्रितकृत्वा पृष्टा सा तया तवोदरजाता देवतादत्ता वा दुहिताऽहं स्यामिति । निवेदितो मात्रा यथावृत्तो वृत्तान्तस्तस्यै । तयापि प्रवेदितो विषण्णमनस्कया सर्वः कुबेरदत्ताय। (३००० ०.३६४८ B. D. पं०) तेनापि मुद्रिकाद्वयदर्शनोत्पन्नतथावितर्केण तथैवानुयुक्ता खमाता तमेवोदन्तमवादीत् । अनुचिताचारामिशोचिःसंचया(वा)चान्तचेताश्च स्वमातरपितरयोः संमुखमाख्यत्अनुचितमाचरितं युवाभ्यां यदविदितसन्तानतत्त्वयोरावयोर्विवाहो विहितः, परं नाद्यापि परस्परपाणिस्पर्शातिरेकेण कोऽपि दोषः | प्रादुरासीदिति विसृज्यतामेषा स्वपितृगृहे । गृहीताऽऽत्ममुद्रा, गता तत्र तेनैव निदेन रुदतोः पित्रोः प्राबाजीत् । मुद्रिकां च तां गोपायितां स्वपार्थ एव व्यधाषीत् । निशितासि तीत्राणि तपांसि तप्पमानायाश्च तस्या अवधिज्ञानमुदपादि । तदाऽऽभोगेन भावयन्ती पश्यति कुवेरदत्तं व्यवहारगत्या मथुरापुरीप्राप्तं कुबेरसेनानाम्न्या स्वमात्रा सह संवसन्तं । तदुदरोपजातं चाङ्गज तेनोत्संगीकृतम् । ततश्चिन्तितमनया-अहो अज्ञानविजृम्भितम् । अहो अविरतिविडम्बना । अहो अविवेकातिरेकः। अहो विषयकिम्पाकपा 20CRecipemperpenceren For Private And Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64