Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir जम्बूचरित्रे नागसेनावक्तव्यम् । 20ace20200DODeceDee निःशेषाः, प्रयुक्तसदुपक्रिया ॥ ८ ॥ जन्तौ प्रेत्यपथं प्राप्ते, क्रन्दित्वा कंचन क्षणम् । श्मशानकाश्यपी यावत् , गत्वा याति पुन हम् ॥९॥ धर्मोऽयं क्रियते लोके, गौणवृत्त्या कदाचन । मुख्यवृत्त्या निजागारप्रयोजनपरायणः ।। ५१० ॥ प्रेत्यमार्गे स एवैकः, सध्रीचीनत्वमश्नुते । पार्श्ववर्ती सदाऽऽपि, पूरयत्यमिवाञ्छितम् ॥ ११ ॥ इति मित्रत्रयी कथा ।। तन्न स्वकीयवपुषो न च वः सुखाप्त्य, वत्तेऽहमादिमसुहृद्वितयी सहक्त्वात् । जोत्कारमित्रसदृशी तु सदा प्रमोदादाराधयामि जिनधर्मधुरां स्वधैर्यात् ॥ १२ ॥ युक्त्या मृगाक्षि ! कलिराज्यकथापि सैषा, भोगस्पृहां प्रतिरुणद्धि मम प्रयत्नात् । नृणामसंयमपुरे परिसृत्वराणां, यद्योगराजगतिरेव भवेदवश्यम् ॥ १३ ॥ अथ प्रभवः सबहुमानमाह "धन्यास्त एव तरलायतलोचनानां, कन्दर्पदर्पधनपीनपयोधराणाम् । क्षामोदरस्फुरितनाभिवलीत्रयाणां, दृष्ट्वाऽऽकृति विकृतिमेति मनो न येषाम् ॥१४॥" कान्ताकटाक्षविशिखा न खनन्ति यस्य, चित्तं न निर्दहति कामकृतोऽनुरागः । कर्षन्ति भूरिविषयाच न भोरु(लोभ)पाशा, लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ १५॥ पुव्वभवभारियाहिं, कहियाई कहाणयाई एयाई । चत्तारि चाहिं इन्हि, इयरा एग चिय कहिंति ॥ १६॥ पभणेइ नागसेणा, जंबूसामि सदुत्तिजुत्तीहिं । कणगसिरी कमलवई जयस्सिरीहिं पुरवरिया ॥१७॥ पियपच्छे पाडिज्जइ, वुत्तं जुत्तपि कणगसेणाए। किं तुमए नियनीसंकवंकउत्तीहिं जुत्तीहिं ॥ १८ ॥ अणुसरसु धम्ममगं, सम्म सम्माणमायरेसु जिणे । गिहवासे वि ठिओ तं, दव्वं विलसेसु वियरेसु ॥ १९॥ अइदुहियदुत्थियाण, दिता पालिंति केवि गिहवासं । जे सूरा इयरा पुण, किविणा पासंडिणो हंति ॥ ५२० ।। भणियं च-गृहाश्रमसमो धमों, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीवाः पाखण्डमाश्रिताः । K॥ २१ ॥” दव्वजणे व्व सव्वायरे ण धम्मजणे वि पाणेस !। न सुहाय होइ अमिगलग्गो लोहो लोहम्गलाइव्व ॥२२॥ omcoomc0meDemomcom For Private And Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64