Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyan mandir
जम्यूचरित्रे|
॥४४॥
ecemeCECIPelaeneurrennel:
जम्बूस्वाम्यवादीत्-शृणु सुन्दरि ! कनकसेने! भवतीभिः पर्वमैत्र्यभाग्भिरलम् । जोत्कारमित्रमात्रकसौहृदो येन वर्तेऽई ॥ ८८ ॥ क्षितितिलकपुरे जितशत्रुभूपतिस्तस्य सोमदत्तोऽभूत् । कुशलः स्वकाधिकारे सुधीः सुधीरश्च सचिववरः ॥ ८९॥ IN मित्रत्रितयी| मित्रत्रितयी तेनार्जि, तत्र सहपानभोजनः प्रथमः। अपरः पर्वणि दृष्टापृष्ठो जोत्कार्यमाणोऽन्यः ॥५९० ॥ प्रथमस्य सदा | कथा।
भक्ति करोति पर्वसु पुनर्द्वितीयस्य । तार्तीयीकस्य कदापि मार्गदृष्टस्य नतिमात्रम् ॥ ९१ ॥ प्राणान्तिके कदाचित्प्राप्ते व्यसने ततोऽपि भूभर्तुः। प्रथमसुहृदः स मन्दिरमन्वसरचकितचकितमना ॥ ९२ ॥ विनिवेदितवृत्तान्तो, नितान्तभीतेन तेन सोऽभिदधे । तरसा निस्सर गेहात्, कुलक्षयो मेऽन्यथा भविता ।। ९३ ।। अधिगततत्त्वस्तस्मात्तरसा निरगात् प्रागृहोदरात्सचिवः । निजसद्मद्वारं यावदनुययौ स तमतिकृतघ्नः ।। ९४ ॥ प्राप्तोऽथ पर्वमित्रस्य, सद्म सप्रश्रयं परमकार्षीत् । कार्यमवधार्य वक्ति स्म, यत्र यातासि तब्रूहि ॥ ९५ ॥ अविचिन्तदथामात्यो, भृशमेषोऽप्याकुलः स्थितेऽत्र मयि । निर्यामि ततस्तं सोऽप्यन्वपतञ्चत्वरं यावत् ॥ ९६ ॥ तत्राऽमात्यो दध्यो, धिग्धिम्मित्रत्वमेतयोरुभयोः। खादाऽऽचामायामेव, मित्रतां यद्गतावेतौ ॥ ९७ ॥ " मित्राणि व्यसनाप्तौ दारिद्रयोपद्रवागतौ दाराः । सुधिया परीक्षणीया, भृत्याः कृतार्थविनियोगे ।। ९८॥” गच्छाम्यूर्ध्वमुखस्तद्यद्वा जोत्कारमित्रमपि वच्मि । मा नाम कदापि भवेदस्मादपि कार्यपर्याप्तिः ॥ ९९ ॥ चरणेषु नखाः शीर्षे, केसरिणा केसराणि धार्यन्ते । करिकुम्भदलनकेलावस्य नखा एव सध्यश्चः ।। ५००॥ इति सुचिरं सञ्चित्य, प्राप्तो जोत्कारमित्रवेश्मान्तः । तेन सदतिथिप्रतिपत्तिगौरवेणादराद्ददृशे ॥१॥ सविदिततत्त्वोऽवादीन्मा भैषीनिर्भयो निषीद त्वम् । स्वीकर्तुंमलंकीणविक्रमः कोऽप्यतो न त्वाम् ।। २॥ विषयमिमं तित्यक्षुर्यियासुरङ्गान् प्रजल्पितो तेन । उत्पीडिततूणीरः स पुरोऽभूत्तस्य निस्सरतः ॥३॥ निर्भयपुरी परापत्, गृहीन् गृहीत्वा नवग्रहमवात्सीत् । सम्पाद्यमाननिःशेषवस्तुरमुनान्तिकस्थेन ॥४॥ अत्रार्थोपनयः सोऽयं, यथा मित्रत्रयी तथा । क्रमेण काय-ज्ञातेय-धर्मास्तद्गुणयोगिनः ॥ ५॥ खजूरखीरखण्डाद्यैः, कस्तूरीकुलकुमादिभिः । माणिक्यभूषणैर्नित्यं, कायोऽयमुपचर्यते ।। ६ ॥ प्रेताधिराजवैधुर्ये,
॥४४॥ सम्प्राप्ते जीवमन्त्रिणः। दूरेऽतपक्रिया कापि, पदमप्यनुयाति नो ॥ ७॥ पुत्रमित्रकलत्राणि, मातापितृसहोदराः । स्वाः शेषा अपि
RecenecameemeDeeware
For Private And Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64