Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra जम्बूचरित्रे ॥ ५४ ॥ www.kobatirth.org कर्त्तव्यो, लोभं नैव परित्यजेत् । अतिलोभाभिभूता सा कुट्टन्यजनि रासभी ।। ७६ ।। " वररयणपाडयाहिं, रयणालंकारचीणवसहिं । भूसियसरीरमप्पइ, मागहियं सा कुमारस्स ॥ ७७ ॥ सो जाओ जुवराओ, सह मागहियाए विसयसोक्खाई । उवर्भुजइ अन्नाहिं वि, निवs सुयाहिं नवोढाहिं ॥ ७८ ॥ इय पियकहिउ कहाणउं लोहालतणडं, तुहवि पुरउ अइधिट्टिमअवलंबिवि धणडं । ता जगि लोभु सुकिजाइ जुज्जइ जो अवसु, लोहग्गल जिंव लोभु करतह जाइ जसु ॥ ७९ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ जम्बूस्वाम्यब्रवीत् नागसेने ! कनकश्रीः, प्रिये कमलवत्यपि । आकर्ण्यतां जयश्रीच, सर्वसारमिदं ब्रुवे ||६८०|| दोषाणां च गुणानां च निधनानि यथाक्रमम् । यूयं च गुरवश्चोक्ता, धर्मशास्त्रेषु तद्यथा ॥८१॥ वञ्चकत्वं नृशंसत्वं, चञ्चलत्वं कुशीलता । इति नैसर्गिका दोषाः, यासां तासु रमेत कः ॥ ८२ ॥ प्राप्तुं पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुधरित्रस्य नो पुनः ||८३ || नितम्बिन्यः पतिं पुत्रं पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणसंशये ॥ ८४ ॥ भवस्य बीजं नरकद्वारमार्गस्य दीपिका । शुचां कन्दः कलेर्मूलं, दुःखानां खानिरङ्गना ॥ ८५ ॥ स्त्रीसंभोगेन यः कामज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या, विध्यापयितुमिच्छति ॥ ८६ ॥ वरं ज्वलदयस्तम्भपरिरम्भो विधीयते । न पुनर्नरकद्वार - रामाजघनसेवनम् ॥ ८७ ॥ सतामपि हि वाम दाना हृदये पदम् । अभिरामगुणग्रामं, निर्वासयति निश्वितम् ॥ ८८ ॥ यूयं तदेवं दोषाढ्या धर्मशास्त्रेषु दर्शिताः । धर्माचार्याः पुन प्रौढगुणग्रामभृतो यथा ॥ ८९॥ गुरुर्गृहीतशास्त्रार्थः, परां निस्संगतां गतः । मार्त्तण्डमण्डलसमो भव्याम्भोजविकाशने ॥ ६९० ॥ पवित्रश्चारित्रात्प्रवचनरहः पारपदुधीः, सुधीरः शान्तात्मा मधुरिमधुराधारवचनः । कृपावान्निर्लोभो भवजलधिपोतप्रतिकृतिस्तनूभाजामीदृक् भवति गुरुराप्तः शुभशतैः ॥ ९१ ॥ गुरुमहान्धानां भवति हि नृणां चक्षुरमलं, गुरुदुःखार्त्तानामपहरति दुःखान्यवहितः । सुखानां सन्धाता गुरुरमरमोक्षक्षितिभुवां, शुभं तत्किं लोके यदिह गुणिनां स्यान्न गुरुतः ॥ ९२ ॥ For Private And Personal Use Only LAAHH धर्मशास्त्रे स्त्रीणां स्वभा वजा दोषाः । ॥ ५४ ॥

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64