Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 58
________________ ShriMahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir जम्बूचरित्रे ॥ ५७॥ साधुसमागमलामे प्रभाकरकथा। nearancecreamerpa दहत्येव, तर्पितोऽपि हि सर्पिषा ॥ ३२॥" तथाहि-ममैतैर्दोषसंकल्पवारुणीविपुषा क्षणात् । उपकारपयःकुम्भः, सकलः कलुपीकृतः ॥ ३३ ॥ किंपाके सस्फुरत्पाके, पाटलाम्रफलभ्रमः। लक्ष्मीलवसुखाकांक्षा, या नीचप्रकृतौ जने ॥३४॥ नीचाश्रितस्य सुचिरं, नीरं संत्यज्य जायते । कस्यान्यस्य गुणोद्दण्डपुण्डरीकसमागमः ॥ ३५॥ अवज्ञातपितृश्लोकदीर्घशोकहतस्ततः । वरिवस्यां KI विधास्यामि, सांप्रतं महतामहम् ।। ३६ ॥ इति ध्यात्वा सखाऽसि त्वमुपस्वामि नयस्व माम् । मयूरमर्पयिष्यामीत्यूचे चाण्डालकं । NI पुनः ।। ३७ ॥ तेन किंचित् त्रपान, तद्वचः प्रतिपद्य तत् । सनाथः शिखिना निन्ये, सनाथस्य पुरस्थितिम् ॥ ३८॥ ऊचे च | 6. तत्प्रकोपाग्नेरिव शान्त्यै समुत्सृजन् । दशनांशुजलं शुद्य, स्वस्येवान्त्यजसंगिनः ॥ ३९ ॥ गृहाण बहिणं स्वामिन्नस्तु स्वस्ति चिराय ते । सन्न्याय सद्विचाराय, भवत्परिकराय च ।। ७४० ॥ वाचाटा चातिदुष्टा च, चेटिकेयमतथ्यवाक् । अनाचारः पराचीनो, विग्रस्त्वेष प्रभाकरः ॥४१।। नैतस्मिन्संभवत्येतदिति नैव विमर्षितम् । पृष्टो नाहं नवा भक्तिविभक्तिमें विभाविता ॥४२॥ दण्डः सर्वकपश्चिवमहो ते सुकृतज्ञता | पृष्ठो दुष्टाशयेनेष तत्त्वामाख्यद् यथास्थितम् ।। ४३ ।। तेनेष क्षम्यमाणोऽपि, धार्यमाणोऽपि चान्तिके। भृशं सक्रियमाणोऽपि, निर्ययौ नगराद् बहिः ॥ ४४ ॥ क्रमाच्चंक्रम्यमाणश्च, प्राप्तो रत्नपुरं पुरम् । अभ्यस्तस्वःपुरी सृष्टेः, स्वष्टुः शिल्पकषोपलम् ॥४५॥ पराक्रमसमाक्रान्त-विक्रान्तप्रतिपार्थिवः । तत्पालयति भूपालः, पुरं रत्नरथाभिधः ॥४६॥ तस्यास्ति सूनुः कनकरथः सत्पथपान्थधीः। यदूपन्यत्कृतेः कामो, मन्यते बहनंगताम् ॥ ४७ ।। गुणा समाश्रिता येन, गुणर्यश्च समाश्रितः । मिथः कीर्ति परां लब्धं, बद्धोत्कंठा वशादिवः ॥४८॥ तमास्थानभुवि स्थास्नु, द्वास्थेनाथ निवेदितः। विप्रं प्रविश्य सोऽवादीNदित्याशीर्वादपूर्वकम् ॥ ४९॥ अहं द्विजात्मस्त्वं च, राजसूनुर्गुणावधिः। स्पृहयामि तदात्मानं, कर्तुं त्वत्पारिपार्श्विकम् ॥ ७५०॥ पुरोहितपदेऽनेन, पुरः स्यान्मे प्रयोजनम् । तेनेममात्मसात्कृत्वा, दानसंमानसम्पदा ।। ५१ ॥ व्याजहार विचिन्त्येवं, कुमारस्तमुदा| रधीः। प्रथयन्निव मित्रत्वं, तस्य स्मेरमुखाम्बुजः ।। ५२ ॥ सूत्रितस्त्वं मया मित्रमितोऽवश्य प्रभाकर !। क्वापि चिन्तातपक्लान्त, । | स्वान्तं मा स्म वृथा कृथाः ॥ ५३॥ ततः समुदितस्तिष्ठस्तत्र पश्यनिरन्तरम् । बरिष्ठश्रेष्ठिनः पुत्रं, मित्रं चक्रे मनोरथम् ॥५४॥ CareenCodeineerCE ॥ ७ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64