Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
जम्बूचरित्रे ॥ ५९ ॥
Doxey
Dome
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रद्गर्भानुभावतः । एतादृशः समुत्पेदे, कदाचिदथ दोहदः ॥ ७७ ॥ नित्रर्ड क्रीडतो राजकुमारस्य गृहाङ्गणे । चेत्कालखण्डमनामि, तदा जीवामि नान्यथा ॥ ७८ ॥ अनार्जवमनार्यत्वं, धा (वा) र्यमाणैकतानता । दौर्जन्यं निष्कृपत्वं च योषितां मूलमातृका ॥ ७९ ॥ दुर्बारे दोहदे मुस्मिन्नशक्ये वक्तुमप्यसौ । खिद्यमानमनाः शाश्वत्, कृशाङ्गी सुतरामभूत् ॥ ७८० ॥ एतामेतादृशीं दृष्ट्वा, सत्प्रभः स प्रभाकरः । महाग्रहेण पप्रच्छ, कायकार्श्यस्य कारणम् ॥८१॥ मन्दाक्षेण क्षतस्वान्ता, साऽऽचचक्षे स्वदोहदम् । सोऽपि प्राह प्रिये ! दुःखदुर्दिनं मा वृथा कृथाः ॥ ८२ ॥ पूरयिष्यामि तेऽवश्यमिमं दोहदमादरात् । कियन्मात्रमिदं कार्यमायें ! मम चिकीर्षतः ॥ ८३ ॥ धृत्यैकान्ते कुमारं तं ददौ स परमादरात् । कृत्वाऽन्यन्मांसमेतस्यै, सारसंस्कार संस्कृतम् ॥ ८४ ॥ क्षणान्निर्वृतिकल्याणमापातेनापि साद्भुतम् । तं गर्भ बिभरामास, भृशं संभृतसंमदा ॥ ८५ ॥ चक्रे सारा कुमारस्य, भूभुजा भोजनक्षणे । सर्वत्र वीक्षितः क्षिप्रं | नेक्षितो न श्रुतः क्वचित् ॥ ८६ ॥ न भुङ्क्ते वक्ति चोर्वीशः, कः कालेन कटाक्षितः । फणीन्द्रस्य फणारत्नमात्तवान् मे तनूद्भवम् ॥ ८७ ॥ प्राप्तमेतञ्च विस्तारं श्रुतं रतिविलासया । चिराय चिन्तयामास, मांसलोच्छलिता रतिः ॥ ८८ ॥ हा हतास्मि दहा धिग्मां, किमेतन्मया कृतम् । ममाजीव' निरेवास्तु, जीवितेशस्तु जीवतात् ॥ ८९ ॥ यथा मे वल्लभो गर्भः, स्वार्भको भूपतेस्तथा । मन्मनोल्लापपीयुषवर्षी यद्वा विशेषतः ७९० ।। शाकिनीव कुमारं तं भक्षयित्वा सलक्षणम् । किं नैवास्मि मरिष्यामि, भावी गर्भोऽथ शाश्वतः ।। ९९ ।। यदीदं च नृपो विन्द्यात्, कदाचन कथंचन । अत्याहितं तदा भर्तुः, को नाम विनिवारयेत् ।। ९२ ।। यावन्न ज्ञायतेऽद्यापि प्रियस्तावन्मनोरथं । मन्त्रयित्वा सूत्रयामि, किंचिदौपयिकं शिवे ॥ ९३ ॥ ततोऽसौ सत्त्वरं गत्वा, मनोरथनिकेतने । तं यथावृत्तवृत्तान्तमेकान्ते तत्पुरोऽवदत् ॥ ९४ ॥ स ब्रूते स्म हहा भद्रे ! त्वया चक्रे किमीदृशम् । प्राणाः प्रभाकरस्यैते, सत्यं तृणपणीकृताः ॥ ९५ ॥ तथापि धैर्यमाधाय, स्वैरं गच्छ गृहान्निजात् । अस्मि प्रतिकरिष्यामि सर्वमेतद्यथा तथा ॥ ९६ ॥ गत्वा रतिविलासाथ, स्वमन्दिरमचिन्तयत् । आगस्कारिणमात्मानमाख्याय नृपतेः पुरः ||९७|| यद्ययं मत्प्रियं रक्षेत्, तदा स्यादस्य१ निरे वा D. निरि वा B
For Private And Personal Use Only
साधुसमागमलाभे
प्रभाकरकथा ।
॥ ५९ ॥

Page Navigation
1 ... 58 59 60 61 62 63 64