Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 61
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi जम्बूचरित्रे ॥६ ॥ साधुसमा गमलामे प्रभाकरकथा। DecorrecoroPomope पश्चता। एतच्चातिविरूपं स्यादमन्तोम॑त्युरस्ति यत् ॥९८।। ध्यात्वैवं यावदद्यापि, यात्ययं नोपपार्थिवम् । तावद्वारवधूभूपं, सा प्रविश्य | व्यजिशपत् ॥९९।। अपहारः कुमारस्य, कृतः केन कथं छलात् । इति चिन्ताचिताचान्तं, चित्तं मा त्वं प्रभो ! कृथाः ॥८००। पापीयस्या मयाऽवश्य, कुमारवधपातकम् । चक्रे केनापि कामेन, तत्प्राणान्निगृहाण मे ॥ १॥ कदा कुत्र कथं चेति, यावज्जल्पति भूपतिः। तावन्मनोरथोऽप्येत्य, विज्ञप्तिं भूभृतेऽकरोत् ॥२॥ देव मन्मन्दिरे क्रीडन् , कुमारः सदनोपरि । प्रेर्य पुत्रेण मे भूमौ, पातितश्च मृतश्च सः ॥३॥ मीत्या तदेव नाख्यायि, त्वदुःखाच्मि साम्प्रतम् । प्राणप्रहाणदण्डं मे, मा शविष्ठाः कुरुष्व तत् ॥४॥ प्राप्तः प्रभाकरोऽप्याशु, स्वागः संगृणतोस्तयोः । नृपं विज्ञपयामास, मारितस्ते मया सुतः ।। ५ ॥ अभूदर्भानुभावेन, कुमारपिशि| ताशने । प्रियाया दोहदः सोऽपि, मया पापेन पूरितः ॥६॥ अनेन कर्मणा किं स्यां, वयस्यस्ते द्विजोऽथवा । निष्ठा मे भूदियं विष्ठा, रे किष्ठा मा क्षणु क्षणात(न्) ॥ ७॥ श्रेष्ठी श्रेष्ठः किमेषः स्यादालजालं जजल्प यः । आत्मन्यारोपयत्सत्य, भ्रौणहत्यं मया कृतम् ॥ ८॥ पश्यन्नस्ति नृपो यावत् वयं चित्रीयितात्मना। तावत् , प्रभाकरेणोक्तमलं सन्देहदोलया ॥ ९॥ भ्रौणहत्यस्य मे हत्या, प्रायश्चित्तं न शुद्धिकृत । राजन् यद्यप्यदो भाति(वि), तथाप्यन्यत्किमाद्रिये ।। ८१० ॥ आगस्वानहमेवात्र, पुत्रः स्वस्थो मया कृतः । अत्रार्थे पार्थिवस्तेन, शपथैः सुस्थिरीकृतः ॥ ११॥ अथोवाच महीचन्द्रो, यद्यप्येवं तथापि ते । नापराधः सखे ! यस्मान्मया क्षान्त| मिदं ध्रुवम् ॥ १२॥ "स्वामिमित्रकलत्राणां, बुद्धिबन्धुधनात्मनाम् । आपनिकषपाषाणे, नरो जानाति सारताम् ॥१३॥" राजशब्द स एवंकः, काममिन्दुनिषेवताम् । कलङ्ककल्पमप्येणमाश्रितं न जहाति यः ॥ १३ ।। पुनर्भूपः प्राह-यत्तदामलकं दत्तं, त्वया में निर्जने बने । मृतस्येव तृपा मित्र !, तन्मे न खलु विस्मृतम् ॥ १५ ॥ स्यां तदा चेन्मतस्तूण, छत्रातिच्छत्रमैत्र्यभाक् । तदा | NI भुञ्जीत राज्यं कस्तत्तवेदं ममाखिलम् ॥ १६ ॥ प्रोक्तं प्रभाकरेणाथ, यद्येवं देव ! तत्वतः । तदा मदवने भोक्तुं, प्रसादः क्रियतामिति ॥ १७ ॥ पार्थिवेन तथेत्युक्ते, प्रातस्तेन पुरोधसा। आहायि भवने भूपः, सपौरः सपरिच्छदः ॥ १८ ॥ भोजितो भोज्यलेNI ह्यान्नैः, सस्वादस्वादसन्दरैः । रत्नसिंहासनासीनः, सत्कृतश्चन्दनादिभिः ॥ १९॥ सारालंकारवस्त्राद्यैः, परिस्कृत्य प्रभाकरः । साक्षा- IN Cooperoenoceaebeoen For Private And Personal Use Only

Loading...

Page Navigation
1 ... 59 60 61 62 63 64