Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyan mandir occeroezaezcaeroecoercomccc श्रीजम्बूस्वामिचरित्रे अनुक्रमणिका / पत्रमू विषयः पत्रम् विषयः पत्रम् विषयः 2 भवदेवदीक्षा। 19 महेश्वरदत्तज्ञातम् / 48 अतिलोभे लोहर्गलागणिका 3 भवदेव-नागिलाप्रश्नोत्तराणि / 21 मकरदाढावेश्याकथा / 54 धर्मशाने स्त्रीणां स्वभावजा वैदू 4 महिषीभूतपुत्रप्रतिबोधः। 24 भौताचार्यकथा। 55 साधुसमागमे प्रभाकरकथा / 5 उच्छिष्टभोजिदृष्टान्तेन नागिलया 25 अतिलोभे वानरमिथुनकथा / 61 सपरिवारेण जम्बू-प्रभवयोः दीक्षा स्थिरीकरण / 26 कृतपूतना-द्यूतकारप्रसङ्गः। // इति अनुक्रर्माणका // 6 भवदत्तस्य सागरदत्तत्वेनोत्पत्तिः / 27 सिद्धदत्तेन पुस्तिकाक्रयणम् / 7 शिवकुमारस्य सागरदत्तमुनिसमा- 30 सुंदरवेष्ठिकथा / छपाय छे! गमः घोराभिग्रहश्च / 31 हेममयूरो वायसीकृतः / उपदेशमाळानी अप्रसिद्ध दोघट्टी NI 10 चतुर्गतिदुःखानि / 32 विजयसुजयोर्निष्फला दीक्षाभिलाषा। नामनी टीका के जे वादिदेवसूरिना 11 अनादृतदेवोत्पत्तिः / 35 ईष्यालुस्थविरयोः कथा / शिष्य श्रीरत्नप्रभसूरिजीए रचेली छे. 12 धारिणीदोहदपूरणम् / 36 योगराजेन विसंवादिराज्यस्थिति- रचना काळ लगभग बारमा सकानो 13 जम्बूकुमारब्रह्मनियमः / प्रेक्षणम् / छे. बारहजार श्लोक प्रमाण 45 थी 50 14 जंबू-प्रभवचोरसंवादः। 41 कलिराज्यकथा। फर्मानो आ ज प्रमाणे कागल तथा 15 मधुबिन्दुदृष्टान्तः / 44 मित्रत्रितयीकथा / छपाइमां ग्रंथ प्रसिद्ध थशे. 16 कुबेरदत्त-कुबेरदत्ताज्ञातम् / 46 अमरसेनप्रवरसेनभात्रोः कथा / ली. प्रकाशक. Peerenconecroofane // 63 // For Private And Personal Use Only

Loading...

Page Navigation
1 ... 62 63 64