Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri
View full book text
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyan mandir
जम्यूचरित्रे
॥६ ॥
READECKDEOAD
दशेषपौराणां, तं कुमारकमापिपत् ।।८२०।। स्वयं चकार हर्षेण, नृपस्योत्संगसंगतम् । माणिक्यमौक्तिकायं च, ढौकनीयमढौकयत् ॥२१॥ श्यामाधःकृतवक्त्रस्तु, क्षणेऽत्र क्षितिपोऽभवत् । पौरैरभाणि किं दुःखं, हर्षस्थानेऽपि ते प्रभो ! ॥ २२ ।। अथ प्रोवाच भूपालः,
10 मातापितादिकाम लज्जा दुनोति माम् । वेलक्ष्यादतिरुक्षात्मा, नास्मि शक्नोमि भाषितुम् ॥ २३ ॥ मूल्य तुल्यं न यस्यैषाऽवश्यं कृत्स्नाऽपि
Nसह दिक्षा। काश्यपी । तन्मयामलकं प्राणनिर्याणकनिवारकम् ॥ २४ ॥ कुमारमूल्यता नीतं, कृतघ्नाध्वनि तस्थुषा । पीयूषवत्परार्थाय, सृष्टः एकः प्रभाकरः ॥ २५ ॥ “ अपेक्षन्ते न च स्नेहं, न पात्रं न दशान्तरम् । सदा लोकहिते सक्ता, रत्नदीपा इवोत्तमाः ॥ २६ ।।" ते बभूवुर्न मिथ्या च, सर्वथा शपथास्तव । इत्थं स्वस्थत्वनिर्वाहात्, साधु साधु प्रभाकर ! ।। २७ । चके त्वया किमेवं चेत्युक्तोऽसौ भूभृदादिमिः । पितृशिक्षादिवृत्तान्त, समस्तं स्वमवोचत ॥ २८ ॥ यथा दुष्टाशयाद्यैः प्राक्, प्रकामोपकृतहतः। यथा चोत्तम-10 सांगत्य-परीक्षार्थमिहागतः ।। २९ ॥ एवं चेषां परप्रीत्या, याति कालो मनस्विनाम् । उत्तमैः सह सांगत्यमित्यर्थे सुस्थिरात्मनाम् 16 ॥ ८३०॥ इत्यं दोषगुणप्रधानपरिषत्संपर्किणां प्राणिनां, स्युदोषाश्च गुणाश्च यद्धृवमहोऽत्रस्यन्कुरङ्गीदृशः। तदोषकसदो व्युदस्य भवती दीक्षां जिघृक्षुः क्षणात् , श्रेयः श्रीप्रणयार्पणप्रतिभुवस्तानाश्रये सद्गुरून् ॥ ३१॥ हे मातापितरौ कान्ताः, प्रोच्यतां प्रभवापि भोः। IN दीक्षमाणे मयि प्रातः, किं करिष्यथ कथ्यताम् ॥ ३२ ।। 'अङ्गारदाहकस्पष्टदृष्टान्तेनाऽजनिष्टवः । सौहित्यं सत्यमद्यापि, किं न वैषयिके सुखे ॥ ३३ ॥ तथा-यथेह लवणाम्भोभिः, पूरितो लवणोदधिः । शारीरमानसैर्दुःखरसंख्येयेस्तथा भवः ॥३४॥ यश्च कञ्च न कस्यापि, जायते सुखविभ्रमः । मधुदिग्धासिधाराप्रपासवन्नैष सुन्दरः ।। ३५ ।। अपि च-सा बुद्धिः प्रलयं प्रयातु कुलिशं तस्मिन् श्रते पात्यता, वल्गन्तः प्रविशन्तु ते हुतभुजि ज्वालाकराले गुणाः। यः सर्वैः शरदिन्दुकुन्दधवलेः प्राप्तैरपि प्राप्यते, भूयोऽप्यत्र पुरन्ध्रिगर्भनरककोडाधिवासव्यथा ।। ३६ ।। इति निरवधिदुःखदुःसहे तदिह सुखं न भवेऽस्ति वास्तवम् । यदि सुखमभिलापुकाः स्थ भो विरतिरमाऽद्य मया सहेष्यताम् ।। ३७ ॥ तओ-अंसुपवायझलज्झल-विलोयणा मायतायकताओ। पभणति जुत्तं
१ मधुबिन्दादि B।
Doococccccccccccce
DDCADD
॥
१
॥
For Private And Personal Use Only

Page Navigation
1 ... 60 61 62 63 64