Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi जम्बूचरित्रे कथा। Remonecommercome कलत्रं सूत्रिता तेन, पिण्डवासविलासिनी । ख्याता रतिविलासेति, सद्गुणैकविलासभूः ।। ५५ ।। इत्थमेभित्रिभिः साई, वर्धिष्णु साधुसमाप्रणयोज्वलः । प्रभाकरः स्मरनस्ति, मन्त्रवत्पैतृकं वचः ।। ५६ ।। हेडावित्तकचोडेन, विदेशागन्तुनाऽन्यदा । तुरंगयुग्मं सर्वाङ्ग-रम्य गमलामे राज्ञेऽवतीर्यत ।। ५७॥ कुमारविप्रावारुह्य, वाह्यालीभूमिमण्डले। प्रारेभाते स संरम्भ, वाहवाहनकौतुकम् ॥५८॥ प्रभाकरब(वल्गा)लात्तुरङ्गन्युग्मेन, जन्मे वाह्यतोस्तयोः। कर्पतोरपि सोत्कर्षमरण्यानी मरुस्थली ॥ ५९॥ कुमारे च द्विजातौ च, श्लथवल्गाग्रहे श्रमात् । तस्थतुस्तत्क्षणादश्वौ, बेपरीत्येन शिक्षितौ ।। ७६० ।। कुमारः सुकुमारत्वात्ततः क्लान्तस्तृषा भृशम् । वाजिवर्यात्समुत्तीर्य, निषसाद स्थलीभुषि ॥ ६१॥ लोलाः प्राणाः प्रयाणाय, पानीयमुपनीयताम् । त्वं वयस्य ! त्वरस्वेति, त्यक्त्वाऽश्वं सोऽवदद् द्विजं ॥ ६२ ॥ अथ धीरो भवेत्युक्त्वा, दिवाकरतनूद्भवः । अर्णस्तूर्ण महारण्ये, तत्रान्वेष्टुं प्रचक्रमे ॥६३।। स्वीचक्रे नीरमप्राप्य, तृष्णाहारि गुरोस्तरोः । ज्ञानदर्शनचारित्रतुल्यमामलकत्रयम् ॥ ६४ ॥ विप्रः क्षिप्रं समागत्य, चिन्ता चान्तेन चेतसा । मूर्छाविकाराकुलितं, कुमारं समुदक्षत ॥ ६५॥ पयः स्वयमनासाद्य, लक्ष्यकृ(क्ष)तमानसः । चक्षुषी बहु मन्वानः, व्योतद्वाष्पजलोमिणी ।। ६६ ।। मूर्छान्धकारसंहारकारणं मधुरारुणम् । आस्ये तस्यैष बालार्क-मुग्धमामलकं न्यधात् ।। ६७ ।। उन्मीलिताs-IN मृतकला, स्फारिते चक्षुषी मनाक् । विप्रः पुनः कुमाराय, ददावामलकद्वयम् ॥ ६८ ।। लब्धसंज्ञः कुमारोऽथ, धूलिधूसरितं नमः । वीक्षते तत्क्षणत्रस्यन्मूर्छयेवोन्नताननः ।। ६९ ॥ अन्तरिक्षदरीकुक्षौ, रजःसारमिवात्मनः । कस्मादकस्माद्(भी)ह्रीतेव, सादरं क्षिपति क्षितिः ॥ ७७० ।। कुमारविप्रावाऽऽसाते, यावदुन्मानसाविति । तावद्भोज्यपयःपूर्ण, तूर्णं तत्सैन्यमागमत् ॥७१।। ततः कृताह्निकाचारः, कुमारः स प्रभाकरः । क्रमेण स्वामलंचके, परिवारान्वितः पुरीम् ।। ७२ ॥ प्राज्ये राज्ये निजं कृत्वा, तं राजाऽाजमन्यदा । तापसो बनवासेऽभूदु, भूपो रत्नरथाभिधः ॥ ७३ ॥ सौवस्तिकपदे दधे, नव्यभूपः प्रभाकरम् । मनोरथमपि श्रीमान् , श्रेष्ठ| प्रेष्ठिपदे न्यधात् ॥ ७४ ॥ ते राज्यं बिभ्रते प्राज्य, न्यायन्यासनिरङ्कुशाः। पवित्रमैत्र्यपात्राणां, तेषां यान्ति च वासराः ॥७५।। ॥५८॥ NI" यथा माधुर्यमिक्षणां, शयानां श्वेतिमा यथा । सज्जनानां तथा मैत्रीहेवाको जीवितावधिः ॥ ७६ ॥ तस्या रतिषिलासायाः, स्फु Comcaeocomener For Private And Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64