Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi | श्रियः। प्रभाकरप्रभावेण, समतां पद्मवद्गतः ॥११ ।। महीमहेन्द्रानुमतौ, परिवारपुरस्कृतौ। प्रसादमण्डलमलंचकाते ताबुभावपि जम्बूचरित्रे|0|॥ १२ ॥ अथान्यदा मदास्वादविह्वलः संस्पृशन् प्रियाम् । वध्यः कुद्धेन मातंगष्ठक्कुरेण निरोपितः ॥१३॥ वारुणीरसनिर्वाणचेतन्यो IN| साधुसमा नैष दोषवान् । त्वय्याशा निःप्रकाशैव, किं चैवं मादृशामपि ॥ १४ ॥ क्षमस्व मुश्च मन्मित्रमित्युदाहृत्य ठक्कुरम् । निषाद सबिषा- गमलामे RI दस्तं, मोचयामास स द्विजः ।। १५॥ इतक-ठक्कुरस्य शिखी प्रेयानस्ति तन्मांसमत्ति यः। स भियः स्यात्पदं भिक्षुरित्यूचे प्रभाकरकोऽपि चेटिकाम् ॥ १६ ॥ प्रभाकरः प्रत्यपादि, तन्मांसस्या तया । दुनिग्रहस्त्रीग्रहतस्तेनापि प्रत्यपद्यत ॥ १७ ॥ दत्तमन्यामिर्ष कथा। तस्यै, रक्षित्वा तं शिखाचलम् । नीताम्येतान्यनेनेत्थमुपकारसुखासिकाम् ।। १८ ।। भोजनावसरे सूनुनिर्विशेष शिखण्डिनम् । अपश्यन् ठक्कुरस्तत्र, सर्वत्रापि व्यशोधयत् ॥ १९ ॥ अदृष्टे चात्र दीनारसहस्रार्पणपूर्वकम् । एवमुद्घोषयामास, पटई ठक्कुरः पुरे | ॥ ७२० ॥ दीनारामयलोभेन, भो कलापी स कथ्यताम् । पश्चाजाते पुनर्देहदण्डश्चण्डो भविष्यति ॥ २१ ॥ श्रुत्वेति चिन्तित चेट्या, भावी भर्ता ममाऽपरः । उपस्थितं धनं तावत् , करोमि स्वकरे द्रुतम् ।। २२ ॥ नीचैर्वृत्तिमतां नित्यं, कुरङ्गविषयैषिणाम् । | बुद्धि इतकलुब्धाना, धिक्पापप्रतिवेशिनीम् ।। २३ ।। स्पृष्ट्वाऽथ पटई चेटी, गत्वा दुष्टाशयान्तिकम् । प्रकटीकतभिक्षक्तिः, पाप्मि-10 नीति व्यजिज्ञपत् ।। २४ ।। मया निवारितेनापि, वारं वारं द्विजन्मना । धनायता परं तेन, स्वामिन् बहीं निबर्हितः ।। २५ ॥ अकृतज्ञेन तेनैवं, तद्गिरा ज्वलितकुधा । बध्यस्तन्मित्रमातंगस्योपनिन्ये प्रभाकरः ॥ २६ ॥ अगृह्यमाणाः सत्कृत्यैर्भषन्तः संस्तुतेष्वपि । खादन्तो निजवम्याच, ते खला मण्डलाधिकाः ।। २७ ।। तेनोक्तं भद्र ! मां मुञ्च, दूरं देशान्तरं आये। पुराकृतोपकारस्य, त्वमानृण्यमुपेहि मे ॥ २८ ।। अथाभ्यधत्त चण्डालः, पापभृन्मण्डलामणीः । युक्तमुक्तं त्वया बन्धो ! ऽपराद्धं परमं पर(द)म् ॥२९॥ द्विधा दुष्टाशयः स्वामी, मुखामि त्वां कथं यतः। रजकस्येव मे मृत्युः, खरमृत्यौ भवेद् ध्रुवम् ।। ७३०॥ ततः स चिन्तयामास, सानुतापः प्रभाकरः । एष्ठं माहत्म्यमेतेषां, हा नीचप्रकृति जनम् ॥ ३१॥ "नीचः कृतोपकारोऽपि, विमानयति निधितम । जातवेदा ॥५६॥ १ व्यवाययत् ।। permeezmepepecemere CCPRODeceDEARCORDC For Private And Personel Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64