Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyan mandir कथा। तद्वो दोषवतीस्त्यक्त्वा, श्रये गुणगुरून् गुरुन् । त्यक्त्वाऽसतः सतः श्रित्वा-ऽभून्सुखी हि प्रभाकरः ॥ ९३ ॥ जम्बूचरित्रे| साधुसमामेदिनीतिलके विप्रो, दिवाकरतनूद्भवः। अभूत्प्रभाकरो इतकारो मूर्खेकशेखरः ॥ ९४ ॥ गायत्रीमात्रकेऽप्यज्ञं, तं मुमूर्षुः गमलामे कदाचन । अध्यापिपत् पिता श्लोकमेकमत्यादरादिमम् ॥ ९५ ॥ मुद्रितोपद्रवातङ्कः, पुरुषेण हितैषिणा । निधिर्नवाधिको मूर्त्तः, IN प्रभाकरकर्तव्यः साधुसंगमः ॥ ९६ ॥ ताते परासुतां प्राप्ते, निःश्रीधूतादभूदयम् । अक्षमः कुक्षिपूरेऽपि, नगरान्निरगात्ततः ॥ ९७ ॥ ध्यौ पित्रा कुतः कार्ये, संगम सममुत्तमैः । तावन्नीचं परीक्षिष्ये, करिष्ये चरमं च तम् ।। ९८ ।। अश्रद्धालुरिति ध्यात्वा, प्राप्तः कीर्तिपुरं पुरम् । दुष्टाशयाभिधानं च, नीचं ठक्कुरमाश्रितः ।। ९९ ॥ दौर्जन्यैकनटी तस्य, चेटी गोमटिकाभिधा । चक्रे कलत्रं मित्रं च, मातङ्गस्तेन सूत्रितः ॥७०० ॥ दानशौण्डं स्फुरन्नीतिताण्डवोल्लासलासकम् । द्रापिष्टविदुषपृष्टगोष्ठीनिष्ठुरकौतुकम् ॥ १॥ ठक्कुरेणान्वितस्तेन, क्षमापति कीर्तिशेखरम् । अनध्ययन खिन्नोऽन्तः, प्रत्यहं भजति स्म सः ॥ २॥ अथ मध्ये सुधीवृन्दमासीने क्ष्मापुरन्दरे । सख्यं समानशीलेषु, स्यादिति प्रस्तुता कथा ॥ ३॥ कथंचिदभ्यस्तचरस्तेनापि द्विजसूनुना । श्लोकोऽयं पठितः स्पष्टवर्णकर्णामृतं तदा ।। ४ ।। " मृगा मृगैः संगमनुब्रजन्ति, गावश्च गोभिस्तुरगास्तुरंगैः : मूर्खाश्च मूर्खः सुधियः सुधीभिः, समानशीलव्यसनेषु सख्यम् ॥५॥" इत्याकर्ण्य महीशक्रस्तञ्चक्रं च विपश्चिताम् । जज्ञे स्फारचमत्कारा नद(ट)न्मौलीमनोहरम् ॥ ६॥ स्फुरन्निजद्विजश्रेष्ठी विलासेन 6/वितन्वता । 'द्विजो सत्त्वमिव स्वस्याऽप्युशेनेष जल्पितः ।। ७ ।। सिक्तः प्रोतिरसेनाई, भवता भोः प्रभाकर ! । तस्मात्प्रसाददा नेन, गृहाण ग्राममण्डलम् ॥ ८॥ प्रभोरौचित्यमारोग्य, श्रीमतो भूभृतः क्षमा। उपकर्तुः प्रभुत्वं च, पीयूषाणां चतुष्टयम् ॥ ९॥ । प्रसन्नं मयि देवस्य, चेतश्चेत्तन्मम प्रभोः । इदमस्य प्रसादेन, देहीत्युचे प्रभाकरः ।। ७१० ॥ पृथ्वीभृति तथेत्युक्तवति दुष्टाशयः १ खिन्नोऽभूत् ।। २ द्विजेश त्वमिव स्वस्याप्युवींशेनैव B. c. DI ३ प्रसन्नमपि । recorporameemaDeocomenee ॥५५॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64