Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
जम्बूचरित्रे
॥ ४२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाव'त्ति करेसि । तओ भणियं तेण, तएवि तुह पिउणावि पियामहेणावि सद्धिं 'आवावावत्ति' । तओ उट्ठिऊण गओ सो नियगेहे, हकारिऊण भणिओ जोगराओ । वालेमि ते चत्तारि दीनारसयाणि जइ मे दोन्नि देसि, पडिवन्नं तेण, कहिओ कन्ने कज्जवि - सेसो । तओ गओ जोगराओ मूलनासस्स पासे जोहारिऊण भणिओ तेणेसो, नाहं किंपि मोमि जए अणुजाणसि ता तुह पत्तित्तणेण जीवामिति । अणुन्नाओ सो तहा आराहिउं लग्गो, जाओ वीसासठाणं । कयाइ पओयणेण पट्टावियाए सेट्टिणीए दिन्नो सो चैव सहाओ । मुक्का य तेण नेऊण सेट्टिणी कत्थइ पच्छन्नघरे । दिन्नं दुवारे तालयं । आगओ मूलनासस्स पासे, कहिं सिट्टिणित्ति पुच्छिओ । न जच्छइ ( जंपिज्जइ ) उत्तरं । निबंवेण य पुच्छितो जंपेइ, का सेट्टिणी, को तंसि १, भुज्जो भुजो चडिज्जतो भणिइ ' आवावावत्ति, ' सामभेयाइणा भणिजमाणो वि लोएण तं चैव वागरेइ । तओ भणिओ सो लयवुडिसेट्टिणा । जइ एयरस संतियं सव्वस्समप्पेसि ता लहेसि सेट्ठिणि, अन्नहा गया चेव म (तु) हवाहुया । तहा कए तेणऽप्पिया तस्स पिया । दिन्नाणि दोन्नि दीनारसयाणि लयवुडिसेट्टिणो किंपि वसणभोयणकज्जेण धारिऊण सेसं निक्खयं खड्डाए जहा संकरिया न याणेइ । वसणभोयणाइदव्वव्वए विसेसं पिच्छंतीए तीए पुच्छिओ एसो, कओ ते एत्तिया वित्तसंपत्ती । कहिओ तेण सब्भावो, न उण दव्वगोवणट्ठाणं । तओ घरव्वयजोग्गं मग्गियं किंपि दव्वं । अह रत्तीए तीए सुत्तबिड (द्ध) एण ठियाए उट्ठिऊण ते ओठाणाओ कड्ढियं किंपि । अणुमग्गलग्गाए जाणियं संकरियाए ठाणं । बीयदिणे बाहिरगयस्स तस्स उक्खणिऊण गया सा । आगओ जोगराओ जाव न संकरियं पेच्छइ ताव संकिओ गओ निहाणठाणे, तयंपि सुन्नं पिच्छंतो जाओ सव्वसुन्नो । भोयणमेत्तंपि अपावमाणो नितूण नयराओ गओ सट्ठाणं । चिन्तयति च-
रौदार्यमहोदयान्न विहिता वन्द्यार्थिनां प्रार्थना, यैः कारुण्यपरिग्रहान्न गणितः स्वार्थः परार्थं प्रति ।
ये नित्यं परदुःखदुखितधियस्ते साधवोऽस्तंगताश्चक्षुः संवृणु बाष्पवेगमधुना कस्याग्रतो रुद्यते ॥ ४७१ ॥
For Private And Personal Use Only
कलिराज्य कथा ।
॥ ४२ ॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64