Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
जम्बूचरित्रे
॥ ४१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एयाओ मणिमरगयमोत्तियमाणिक कंचणभूसणाइभरियाओ दसपेडाओ ठाणे ठाविज्जंतु, जावाऽहमागच्छामि । अत्रान्तरे प्राप्तो योगराजोऽजल्पत्-स्वामिन्नर्प्यतां मे न्यासीकृतं दीनारसहस्रम् ।
साव० – त्वमेव जानासि । यत्र स्वहस्तेन न्यस्तमस्ति तत एवाददीथाः । आदेश इति मठिकान्तः कोणान् गृहीत्वा निष्कान्तो योगराजः । दासीओ जाव ताओ पेडाओ मज्झे मोत्तुमुज्झयाओ तावागंतूण वद्धाविया मयरदाढा एगाए दासीए । सामिणि समागया गणिया सिग्घमागच्छिज्जउ । तओ जद्देवागया गया सा गहियपेडा । वा (घा) लियगिलियदव्वो सावगिली ठिओ पसारियमुहो । समप्पियाणि पंच दीणारसयाणि मयरदाढाए जोगराएण, सेसदव्वस्स सयं धारिऊण अप्पियाणि चत्तारिसयाणि मूलनाससेट्टिणो रक्खणाय निक्खेवगो, सयं च व्हाणभोयणाईणि कारविंतीए संकरियाए दासीए अप्पियं । उवमुत्ते तंमि जाव वसणभोयणाइकारणेण दीणारसयमेसो मूलनाससेट्ठि मग्गेइ । ताव सो साहिखेवमक्खिसु । को तंसि किं तं दीणारसयं ?, एवं वुत्तो सो आसीणो तस्स धरणगे लंघणते समागओ तस्स ताओ लयवुडिसेट्टी, भणिओ य तेणेसो वच्छ ! जं अत्थए एयस्स समप्पेसु । अन्नहा न छुट्टसि । अहवा गलित्तणं काऊण गमेसु दिवसाई । अमेयं निवारइस्सं । जीरवियाणि चत्तारि वि सयाणि अद्धद्वेण विभजिस्सामो । बीयदि वि जोगराएण मग्गिजंतो मूलनासो गहिलत्तणेण 'आवाबाव' त्ति करेइ । सयणो परजणो य जो कोवि किंपि भणेइ तस्सवि सब्बस्स सम्मुहं आवावावत्ति करेइ । तओ भणिओ जोगराओ लयवुडिसेट्टिणा सव्वेण असब्वेण वा तए पारढो पुत्तो गलित्तं पत्तो, तओ परव्वसाओ एयाओ कहं किं पिलेसि । ता तुन्हिको चिट्ठसु, उट्टिऊण ठाणाउ एयाओ गच्छेसु । तओ तेण कहियइ राउलु खाइ, मई रक्खसु जिव भुक्खियउं । जइ पुणु लियणह जाइ सेट्टिज काल विलंबियइ । इय चिंतिऊण कालविलंबे आरद्धे कइवयदिणाऽवसाणे भणिओ मूलनासो जणएण, अप्पेसु दोन्नि दोणारसयाई पुव्वपडिवन्नाणि । तओ तस्सावि संमुद्द भणियम - 'आबावाव' त्ति । पुणोवि भणिए वृत्तं तं चैव तओ कुविएण तारण भणिओ मूलनासो । अरे मए वि सद्धि 'आवा
For Private And Personal Use Only
कलिराज्य
कथा ।
॥ ४१ ॥

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64