Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyan mandir जम्बूचरित्रे INयोगराजेन ॥३९॥ विसंवादि राज्यस्थिति प्रेक्षणम् । Domcareeramencemencornearera अज्ज पुरवारे मज्झ केणइ गहिओ पाणहियाओ पाणहियाओ गलगट्रिया तलगट्रिया। चोरिओ चोरिओ। गसियं साइल्लाणं पल्लाणंति । भणियमणेण-महात्मन् ! निगृह्य दुर्वृत्तांस्तान् प्रयोजनं साधयिष्याम्यवश्यमेतत् । किन्तु रिक्तहस्तानां रिक्तव प्रयोजनसिद्धिः । योग-अहो नगरारक्ष ! सत्यमस्त्येतदस्ति । किं पुनर्न साम्प्रतं किमपि मे पार्श्ववर्ति, सिद्धप्रयोजनः प्रयोजनौचित्येन पूजां करिष्ये । सर्वलूडि:-कथय तावत् कौतस्कुतीयं तेन वाद्भुत(वस्तु)भूतभक्तिवासो वेषविशेषलक्ष्मीः। योगराजेनकान्ते क्वाप्यन्यवासांसि निवस्य समर्पितानि संवर्त्य तस्मै प्रोक्तं तेन-अपराहे सिद्धप्रयोजनं त्वं करिष्यामीति । योग-आस्तदेतदस्यापहारस्यापि कलान्तरप्रदानं यदनेन मच्चित्रवस्त्रस्वीकरणं । भवतु किं क्रियते । आशापिशाचिक वञ्चति । | अपराहेऽपि प्राप्ते परेारागन्तव्यम् । पुनः परेयुः पुनः परेारित्याचक्षाणोऽयं गणरात्रमेवातिकामयति न पुनः किंचित्कर्तुकामः, | केवलं प्रियालापमधुरकेण मां मिमारयिषति । गच्छामि श्रीकरणमिति गत्वा अन्यायमित्यस्य पूरस्तावशेष यथावद्वयजिज्ञपत् ।। सचिव ऊचिवान-कर्त्तास्मि ते महतीं साराम् । प्रातःकरणवेलायां सर्वमत्रैव समर्पयिष्यामीति स प्रत्याशान्तःकरणः करणोदराद्वार| प्राप्तः प्रोक्तोऽमात्यप्रधानपुरुषेण प्रातरमात्याय दातुं दीनारशतं सहैवानीय ममेकान्तेऽर्पणीयं येन प्रयोजनसिद्धिर्भवति । योग०–करिष्याम्यौचित्यं सचिवाय प्रयोजनसिद्धौ पदान्तरे मिलितौ पारिप्रहिकपुरुषो। ताभ्यामपि तदेवादिश्यते ततस्तो | प्रतीहारकटुकादीनपि द्वात्रिंशत्पोडशादीनपि याचमानास्तेनैवोत्तरेण प्रेरयन् प्राप्तो दारभूमिकाम् । वणिग्लोकपेटकं शृङ्खलायन्त्रितमालोक्य प्रारिकममाक्षीदपराधमेषाम् । हस्तेन तेन निर्दिशता दिश्यते स्म । रायगोउलाओ अपुच्छियाऽऽणीय गोमयईंधणेण एयस्स गेहे रद्धं खद्धं च । तिचउरपाडिवेसियाणेयाण गेहेसु वीसमिओ तस्स धूमो। एयस्स कुक्कुरीए रायकुंजरस्स सम्मुहं भुक्करियं । एयस्स गिदुवारे गच्छंतस्स राइणो अगाहा अंगबाहा जायत्ति रायाऽवराहिणो सव्वस्सावहारेण दंडेयव्वा एएत्ति । योग०-अहो अन्यायनिष्ठा । अहो अयुक्तिप्रतिष्ठा । कालरात्रिरुपस्थितेदानी धनिनां धर्मिणां साधूनां वा, दीनारशतममात्यो DOPPERecemcaerat For Private And Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64