Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra जम्बूचरित्रे ॥ ३८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योग०- (स्वगतं -) कथमतृणहिंसकः कोपि महातपस्वी स भविष्यति, भविष्यति च मचिन्तितोऽर्थप्रथासामर्थ्यमस्येत्युत्थाच गृहे गत्वा भुक्त्वा च जगाम तत्पार्श्वे । नासिकाग्रलग्नलोचनमक्षमालाव्याकुलाप्रपाणि सावगिलिगुरुमभिवाद्यावादीत् । भगवन्नस्ति मे दीनारसहस्रमेतत् । क्वापि स्थाने कारयध्वम् । सोमेश्वरयात्राप्रत्यावृत्तः प्रत्यादास्ये । भणितमनेन - न वयं द्रव्यमग्रपाणिनापि स्पृशामस्तद्यद्यवश्यकार्योऽयमर्थस्तदा मठिकान्तः क्वापि कोणे स्वहस्तेन मुचस्व स्वहस्तेन च गृहोथाः, इत्ययं तथा कृत्वा नत्वा च निष्क्रान्तः । तिचउरमासेहि तित्थजत्तं काऊण दिसोदिसं गएसु सव्वेसु पन्तिसु, कलहपिंगेगेगेण छत्तधरेणाणुगमिज्यमाणो पत्तो सो रतीए अणायारपट्टणदुवारदेसे । घोढयं झाढजडाए बंधिऊण कलहपिंग पहरए मोत्तण जामदुगं जग्गिऊण पसुतो । तइज्जजामंते जग्गऊण वाहरिओ पाहरिको । जागर्षि रे कलहपिंग ! त्रिचतुरवेलायामजल्पीत् । जम्गेमि जोमि किं तु चिन्तं चिन्तेमिचोरेहिं चोरिए चोरिए ए ( प ) यम्मि पहाणं तए वा मए वा पुट्टेण वहियव्वं । योग० -- मूर्खशेखर! मल्हणिकायां गतायां किं घण्टकेन कार्यम् । प्राहरिकः — तुरीयप्रहरेऽप्यसौ तथा वादितः प्रोक्तवान्- चिंतं चिंतेमि-मह देहगामे प्राहज कोडुंबिओ उंघकंताए बलहो बसइ । तरस जाया निद्रा नाम नंदणी । दु (दु) णुक्करण परिणीया तीए जाया ठिप्पा नाम बेट्टिया । तव्बरचिताए वाउलोन्हि । योग० – धिग्मूर्ख ! ठिप्पायाचंदको वरः सुलभ एव, किमत्र चिन्तया । एवं च जाए पभाए पत्ता ते दोवि हिडियपुरिसेहिं उद्दालिओ वाहणतुरंगो सुंकमदाऊण किणिओ तए एसोत्ति । कयमत्थयपल्लाणो कलहपिंगेण धारिजमाणछत्तो जोगराओ जाव पुरंतो पविसेइ, ताव बोल्लाविओ लइलइ तंडाहिवइणा मत्थए पल्लाणं पल्लाणोवरि छत्तंति, को एस विसरिसो संजोगो । ता देह मे ठाणं अहवा पल्लाणंति । न तस्स तत्थ कोइ ठाणंति अप्पियं पल्लाणं, जइ तं तुरंगं पावीहामो पहाणंपि पाविरसामोति । तओ अज्जु रत्तीए तुरंगो पहाणं च लूडियंति, रावाहत्थो पत्तो स सव्बलूडितलारपुरओ । विन्नत्तो वृत्तंतो तस्स सव्वो । जहा For Private And Personal Use Only योगराजेन विसंवादि राज्यस्थिति प्रेक्षणम् । ॥ ३८ ॥

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64