Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra जम्बूचरित्रे ॥ ४९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७८ ॥ तं गठिमुट्ठिओ जाव, पेक्खए ताव पावए न तयं । सुन्नो निरिक्खमाणो, कोणविकोणे इमो भणिओ ।। ७९ ।। अक्काए किं निरिक्खसि, किं पडियं किंपि जंपसु पयासं । सयमेव सव्वओ जोइऊण जेणं तमध्पेमि ॥ ५८० ॥ एसो भए पत्थरखंडं विक्कयकए धरियमासि । कवडेण कोणसोहण पुव्वं सा आह नत्थिन्ति ॥ ८१ ॥ दासीओ पुच्छंतो, भणिओ सो कुट्टणीए हो होउ । मा मज्झ परीवारं, कलंकदाणेण दूसेसु ॥ ८२ ॥ सव्वो वि पंचदिवसो, दासीओ जाव जीवियाङ पुणो । उबलकणकारणे किं तदेवमवजाणसि जणं मे ॥ ८३ ॥ इय सोऊण कुमारो, चिंतइ अइकुडिलकालभुयगीए एयमकज्जं एयाए, एवम (ण) वि. क्खमाणीए ॥ ८४ ॥ सुबहु घणं तोलिंति, किमियं लोहम्गला न भारतुला । दित्रेण जा घणेणावि, धारणाए न ठाइ धुवं ॥८५॥ किं किं न सुवन्नं वा अन्नं वा सव्वमेव दव्वाइ। दिन्नं हि मए एयाए, तहवि किर किंपि नो दिन्नं ॥ ८६ ॥ अथवा अइसयकुसीलयाओ, लोहमयाओ हवंति एयाओ । अहमेव अहो अबुहो, जं बुज्झतो न बुज्झामि ॥ ८७ ॥ उच्यते च – “ अपि प्रदत्तसर्वस्वात्, कामुकात् क्षीणसम्पदः । वासोऽप्याच्छेत्तुमिच्छन्ति, गच्छतः पण्ययोषितः ॥ ८८ ॥ " " मनस्यन्यद्वचस्यन्यत्, क्रियायामन्यदेव हि । यासां साधारणस्त्रीणां ताः कथं सुखहेतवः ॥ ८९ ॥ ” “ कुष्टिनोऽपि स्मरसमान् पश्यन्तीं धनकाङ्क्षया । तन्वत कृत्रिमस्नेहूं, निस्नेहां गणिकां त्यजेत् ।। ५९० ।। " ता जावऽज्जवि गरुयावमाणदंभोलिणा न भिंदेइ । ता नीहरिउ जुत्तं, नियपरिहंसं च साहेउ ।। ९९ ।। इय स पउसे कस्सइ, अकहंतो दूरदेसमल्लीणो । तिलयंऽजणाइ जोयइ, कुट्टणि मय (इ) कुट्टणनिमित्तं ॥ ९२ ॥ मागहियाए वासगसज्जाए जाव जामिणी वि गया । ता नायं तीए गओ, चोरियरयणो समाणघणो ॥ ९३ ॥ रोयंतीए गग्गिर गिराए कहियं इमाण अक्काए । सा आह गहियसारो, विणोसहं जाओ वाहिव्व ॥ ९४ ॥ हो रहम्मि माइ, रयणा तओ सहस्सल+खाई । रयलवमवि अलहंती, पच्छुत्तावेण पोक्करइ ॥ ९५ ॥ मागधिका प्राह – अंब ! न पत्तो कंतो, फलिही पिनोविणं । अइलोहनइपइट्टा, न आरपाराय जायासि ।। ९६ ।। वरसेणो संपत्तो, मसाणमेगं निसीहसमयंमि । भूयतिहीए उल्लवइ, लेउ कोई महामंसं ॥ ९७ ॥ गयणे वाणी जाया, दुग्गादेवीए देउले एत्थ । गिरिकडणि संठिए, वीर ! For Private And Personal Use Only अतिलोभे लोहर्गला गणिकाकथा । ।। ४९ ।।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64