Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi मसेसं मणि-रयण-कणय-धण-वसणाइ कीलियापजतं । अणेणवि पुव्वपउणीकयाणि वाहणाणि भरावेऊण कयाणि जयंतीए वहंतजम्यूचरित्रे मरकदाढायाणि । तओ पूइऊण पणमिऊण खमाविऊण अ(प्पणा)प्पिया सपाणिणा मयरदाढा पाणिमि गालियप्पदीणारा मकडकामधेणूं।" | वेश्याकथा । ॥ २३॥IN भणिया य अका, इओ सत्तमदिणे दिणेसवासरे पढमपत्थणा कायव्वत्ति, भणिऊण य निग्गओ गेहाओ। वाहणाणुमग्गलम्गो पत्तो जयंतीए। मयरदाढावि रविवारे ण्हायाऽणुलित्तगत्ता होऊण थडए चडाविऊण मकडकामधेणुं पूइऊण पणमिऊण य पंचंगपणिवाएण मग्गेइ एगसयं, इमा वि मुहाओ उम्गीरिऊणमप्पेइ । वाराहिं दोहिं तीहिं अप्पिए पुवगिलिए सव्यसारे घरकुक्खी व । तकु क्खी जाया सव्वरित्ता । तओ ममिगजंती वि न किंपि अप्पेइ। च(डि)ड्ढिज्जती चिकारे चेव मुंचेइ । तओ सा खोट्टिया पोर्ट्स | कुट्टेमाणी पोकारेइ । हा हा हया अवयं, वंचिया तेण धुत्तेण । पारउव्वपविट्ठ तदव्वं सव्वं पुव्वसंचियपि गहाय गयं । कामदुहाए | लोहेण, लंघियाई विडंपिया एवंपि जणलग्गपि गये, संजाया रोरनारित्ति । “ पक्खी पासेसु जहा, जलंमि जालेसु जलयरा वा| वि । तह किं न लोहजतंमि, निवडिया विणडिया एवं ॥३०१॥” इति मयरदाढाकहाणयं ।। कहियं कहिऊण भणियं सिंधुमईए-भत्ताणुरत्ताओ विमोत्तमम्हे, दिक्खाए सोक्खं परमीहमाणो। तं नाह ! किं मक्कडकामघेणु-लुद्धाए अकाए समो न होसि ? ॥ २॥ भणियं च-इहलोकसुखं हित्वा, ये तपस्यन्ति दुर्धियः । त्यक्त्वा हस्तगतं प्रासं, ते लिहन्ति पदाङ्गुली ।। ३ ।। जंबूनामा ततोऽवोचत् , ज्ञाता ज्ञातासि सुन्दरि !। भोः सिन्धुमत्यवश्यं त्वं भौताचार्यसहोदरी ॥४॥ पुराऽभूत्परमाचार्यों, मूर्खचक्रकशेखरः। सन्निवेशे क्वचित्प्राप्तो, जडिमा पिण्डितामिव ॥५॥ मुक्त्वा स्वस्य प्रतिच्छन्द, मठिकारक्षपालकं । शिष्य जगाम स प्रामे, कदाप्यासन्नवर्तिनि ॥ ६॥ माहिषैर्दधिभिः सार्द्धमशित्वा कोद्रवौदनं । तुन्दं परिमृजन् सुप्तः, स्वप्नं साक्षादिवेक्षत ॥७॥ मठिका मोदकैः सा मे, सम्पूर्णा सिंहकेसरैः । क्षणात्प्रबुद्ध उत्तस्थौ, प्रीतिकण्टकितत्वचा ।। ८॥ धावितस्तूर्णमभ्यण, स्वग्राममठिकामभि । शिष्यः कदाचिदद्याद्वा, दद्याद्वाऽन्यस्य कस्यचित् ॥ ९॥ तत्रत्य तालकं द्वारे, मठिकायामदाद्रुतं । शिष्यमाह मठी सेय, दिष्टया मे मौदर्भता ॥ ३१०॥ शिष्यो नृत्यति तोषेण, द्विगुणं तद्गुरुस्ततः। शिष्यमाविष्यदद्य त्वं, समनं ग्राममाय PermaneneCARS DomestDome200excerpec For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64