Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi De20 विजयसुजय दृष्टान्तः। टनश्चिक्लिशुस्ते तत् ॥७॥ संवत्सरावसाने, जयमित्रनृपान्तिकं पुनः प्रापुः । पटहप्रदानपूर्व, तेनाप्युद्घोषणाऽकारि ॥८॥ दास्यति जम्बूचरित्रे N विवादमेतं, यो दास्यति चित्तकलुषता चेषाम् । दास्यति तस्य नरेन्द्रो, 'मन्त्रित्वं दास्यते तं च ॥ ९॥ कस्यापि वाणिजस्यांगजेन पटहः समुच्छुपे सपदि । नृपतिसमीपं नीतेन, तान् प्रति श्रीनृपादेशात् ॥४१०॥ भणितममुना न नामास्ति, कापि वः सर्वथा विवादाप्तः । तातेन विवादः छिन्न एव यत्केशमृन्मुख्यः ॥ ११ ॥ जन्मनि जातकशुद्धिः, सर्वेषां वो व्यधायि जनकेन । गणकेनाकथि यद्यस्य, कर्म निस्समसमृदय स्यात् ।। १२ ।। वृष-करभ-सुरभि-सेरिभ-रासभ-तुरगादिविक्रया करणे । विजयस्य करिष्येते, | निरवधि वृद्धि न सन्देहः ॥ १३ ॥ सुजयस्य फलस्फात्य, केदाराचं संदेव कृषिकर्म । धनतः कलान्तरादेराप्स्यति लक्ष्मीमिह सुजातः ।। १४ ।। मरकतदीनाराचैरनवयं व्यवहरम् विपणिवीथ्याम् । जगति जयन्तस्तु वणिग्मामैकग्रामणीभविता ।। १५ । अत एव व्यव0 हारे पित्रा, परिभाव्य तत्र तत्रैव । प्रागेव च नियुक्ताः, स्व स्वं वः शङ्के समं चतत् ॥ १६ ।। आनाय्य ततो राजा, जयन्तक लशस्य कारिता संख्या । तिर्यग्धान्यकलान्तर-धनेष्वपि प्रायशः साऽभूत् ॥ १७ ॥ क्षितिपेन ततः कथयांचके भो युक्तियुक्तमस्ती| दम् । मन्यन्तां न 'स्वेस्मिश्च, बान्धवाः क्यापि लभ्यन्ते ॥ १८ ॥ यत उक्तम्-"लहइ लीह सव्यो वि सहोयर परियरिउ, धरि बाहिरि बसणूसवि संगरि अवयरिउ । सेसु विडा विडु सत्थु अत्थखायणमणउ, विहडइ वसणि कुमित्तु जेव निग्घिणमणउ | ॥ १९ ।। सो जि दिवसु सुपसत्थु पसत्था सा रयणि, जहिं नियनयणिहिं दिसहि भाउय अरु भयणि । जहिं घरि पुत्त-पउत्त बंधु नवि संचरहिं, तहिं निरु पडणभयाउलथंभवि थरहरहिं ॥ २०॥" वत्सरमेकं तावन्न्यायमिमं धीधनास्तत्कुरुध्वम् । यदि भवति | वितथमेतन्मम दातव्यस्तदा दोषः ॥ २१॥ नृपवचसा संवित्ति, विधाय ते गेहमागताः सर्वे । तदभिहितव्यवहारैरवाप्नुवन्नुद्धरा वृद्धिम् ।। २२ ।। धनमनिधनमर्जयतामन्योन्यगृहेषु जग्धिमाचरताम् । दिवसाः प्रयान्ति तेषां, परस्परप्रीतियुक्तानाम् ॥ २३ ॥ १ मित्रत्वं । २ 'श्री' नास्ति । प्रतो । ३ क्रयणे B. क्रयेण D. C I ४ मृ। ५ स्वेस्निग्ध 1. DI ६ अरथु । ७ जेमुव B । DeceDeczecccccc ॥३३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64