Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyan mandir
जम्बूचरित्रे
विजयसुजयदृष्टान्तः ।
ReceneKCKEDARCaree
नामधेयविख्याताः। सुकुलोत्पन्नाः कन्यास्ते चोपायंसत चतस्रः ॥ ८७ ॥ द्वित्रिचतुरादिपुत्रैस्ते फलिताः प्रौढपनसपादपवत् । गृहमारधुराधारणधौरेयत्वं दधुः सुधियः ॥ ८८ ॥ अथ सोमधर्मणा धर्मराजराज्ये यियासुना सर्वः । आकार्य गोत्रिकादिस्वजनजनो भोजयांचके ॥ ८९ ॥ स जगौ-तस्य समक्षं चतुरश्चतुरसुन्दुभवांस्तान् स्वान् । मा वत्साः! कार्युः सर्वथा, मिथः कलहकालुष्यम् ॥ ३९०॥ कीर्तिलता कूल्याम्भो, धर्माकुरप्ररोहणेकमही । सौख्यसुधांशुशुधांशुः, संवित्तियत्कुटुम्बस्य ।। ९१॥ अथ कथमपि संवित्तिस्तुद्यत्यन्योन्थमङ्गना वचनात् । सुनयास्तथापि तनया, न विरोद्धव्यं न योद्धव्यम् ।। ९२ ॥ यतः-"अपकीर्तिः सुरावासः, सुखप्रवासः कुवासनाभ्यासः । पापस्यैकनिवासः, परस्परं यः कुले कलहः ।। ९३ ॥" अपि बन्धूनां द्वैध, विदधानानां कुकर्णजापेन । मा कर्णे काष्टं वचः सदाऽबलानां खलानां च ॥ ९४ ॥ यदि तु कुतोऽपि भवन्तो, विभेजिवांसो भवेयुरुपरोधात् । क्रमशः कोणचतुष्कात् , तदा निधानानि गृह्णीयुः ।। ९५ ।। कतिपयदिवसैोते, ताते प्रेतेशवेश्मवास्तव्ये । प्राग्वत्प्रीत्या वतियत ते प्रभूतानि वर्षाणि ॥ ९६ ॥ सुमति कुटुम्बमारे, जाते यावन्न शक्नुवन्त्येव । वर्तितुमेकत्र ततो, विभक्तभावं विनिश्चिक्युः ॥ ९७ ।। द्रव्यं | दृश्य विज्ञातमस्ति, यावद्विभाजयन्ति निधीन् । तावद्गवाश्वकेशाः प्रादुरभूवन्विजयकलशे ।। ९८ ।। क्षेत्रस्य मृदन्यस्मिन् , तदुत्तर| स्मिन्पुराणवहिकास्ताः । मणिरत्नहेमदीनारसंचयस्त्वन्तिमनिधाने ॥ ९९ ॥ कलशं स्वकीयमालोक्य, मांसलामोदकंदलितहदयः । नरिनर्ति स्म जयन्तः, शेषास्तु तपस्विनः शुशुभुः ॥ ४००॥ हहहा तातेनोच्च किमवश्चिष्महि तदा हि नाविद्म । प्रक्षिप्य कूपकुहरे, जीनत्रोट्यत वरत्रा द्राक् ॥१॥ सर्वकनिष्ठः प्रागपि, पितुः प्रविष्टो मनस्यभूभूयः । कोऽपि विकारः केनापि, किन्तु नालक्ष्यतास्माकम् ॥ २ ॥ तदिदानी किं कुर्मः, पूत्कुर्मः कस्य तातदेवहताः। यदि वा सर्वेषां सर्वमेव कुर्मश्चतुर्भागम् ।। ३।। वदति
स्म जयन्तस्तानेतन्न कदापि लभ्यते कर्तुम् । स्वमुखविभक्ते तातेन, विभवजाते पुनः किमिदम् ।। ४ ।। कनकादितुल्यमासीद्भव| दप्राप्त्या मृदादितामगमत् । तत्कुप्यत पापेभ्यः, स्वेभ्यस्ताताय मैव पुनः ।।५।। अथ बहलकलहकोलाहलाः स्वकं स्वजनवर्गमुलध्य । अहमहमिकया जयमित्रपार्थिवं द्रागुपास्थिषत ॥ ६॥ सम्प्रतिपत्तिस्तेषां, तेनापि न पार्यते स्म कारयितुम् । अपरापरपुरपरिषत्पर्य
Seccaresmelaveeeeeeee
॥३२॥
For Private And Personal use only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64