Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyan mandir
जम्बूचरित्रे
॥३४॥
zeeeeeeeeeeeeeeezza
अथ वसुमतीनगर्यामाचार्योऽनार्यकार्यवर्जयिता । विजहार श्रीवसुदत्तनामधेयो सतां ध्येयः ।। २४ ।। परिसरवसुन्धरायां तेषां सद्धर्मदेशनासुधया। निर्वापयतां भवतापतप्तचित्ताननेकजनान् ॥ २५ ॥ शुभचर्याः सोदर्याश्चत्वारस्तेऽप्युपेत्य सत्यगिरः । प्रणिपत्य धर्म- IN विजयसुजयमर्माणि, कर्मनाशाय शृण्वन्ति ।। २६ ॥ वचनसुधाधाराम्भः, पायं पायं श्रवाञ्जलिपुटेन । चत्वारोऽपि बभूवुर्भावितमनसो विशे- योनिष्फलाषेण ॥ २७ ॥ प्रणिपत्य गृहानीयुर्विजयोऽजल्पद्रुतं प्रहीष्यामि । वदति स्म जयन्तोऽहमपि बान्धव ! प्रव्रजिष्यामि ॥ २८ ॥ किं IN दीक्षाभित्वद्यापि न पुत्रः, पर्याप्तो वेश्मभारमुद्वोढुम् । कतिपयमासानन्तरमुभावपि प्रत्रजिष्यावः ॥ २९ ॥ क्वचिवसरे व्यलोकयदागच्छन्ती लाषा। पितुगृहात्सायम् । स्मरमिव भुजङ्गमेकं, युवतिर्जाया जयन्तस्य ।। ४३०॥ संजिगमिषा प्रकर्षात्तस्य तया मनसिजज्वरार्दितया। अतितनुपीडाव्याजोऽज्ञाप्यत भत्रै जयन्ताय ॥ ३१ ॥ आगच्छत्सु चिकित्सावित्सु चिकित्सासु कार्यमाणासु । न खलु मनागपि तस्याः, सा व्याजरुजा शममयासीत् ॥ ३२ ॥ व्याजप्राणाचार्यः स भुजङ्गः प्रापितो जयन्तेन । निजजायायाः पाश्व, चिकित्सुितुं तनुरुजामुग्रम् ॥ ३३॥ उपपतिरिति विज्ञातः, कालात्कियतोऽपि तेन स स्वदृशा । परजनमुखेन तत्रागच्छंश्च निवारयांचवे ॥ ३४ ॥ यावत्तथापि न त्यजति, तां ततो मारणार्थमादिष्टाः। निजपत्तयश्छलते, मृगयन्ते तस्य तात्पर्यात् ॥ ३५ ॥ बहुलनिशीथे तैः, कापि IN तस्य सदनाद्विनिस्सरनिहतः। अहह भुजङ्गभ्रान्त्या, बन्धुर्विजयो जयन्तस्य ।। ३६ ।। असममसमंजसं जातमेतदाकर्ण्यकर्णकाकोलम् । बन्धुवियोगव्यथयाऽतिदुस्थितोऽजायत जयन्तः ॥ ३७॥ पूर्वविरक्तस्तस्मादतिवैराग्याहिदीक्षिषुः सुजयः । विजयो यथा द्विमासी तेनैव 10 विलम्धयामास ॥ ३८ ॥ कतिपयदिनावसाने, विविक्षवः केचनापि लुण्टाकाः । अदिदिषत सुजातेन, स्वपिति न भीतस्ततो रात्रौ ॥ ३९ ॥ सुजयोऽपि तत्र रात्रावेति स्वापाय नित्यमप्यभयः । लुण्टाकलोकरक्षानिबद्धकक्षः प्रदोषेऽपि ॥४४०।। व्यग्रतयाऽथ कदाचिनिशीथसमये स आपतन् ददृशे । सदनोपरि संचारेण, सत्वरं स्वानुजभ्राता ॥४१॥ उपसृत्य मण्डलामप्रहारतः पञ्चतां ततो गमितः। प्रविशञ्चौरभ्रान्त्या, ज्ञात्वा च शुशोच सुचिरमसौ ॥ ४२ ॥ व्यतिकरमेवं ज्ञात्वाऽनुतापपावकनिकामतप्ततनुः ।
॥ ३४॥ सुबहुसुजातोऽशौचीद्विदितोदन्तो जयन्तोऽपि ।। ४३ ।। भयचकितकुरङ्गीलोचने पद्मसेने!, विदितमिदमशेष मत्कथाया रहस्यम् ।
reampcomecemeco
200
For Private And Personal use only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64