Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyan mandir जम्बूचरित्रे सिद्धदत्तस्य राजकन्यादि प्राप्तिः। DececRECReelCaree ततनोरिन्दोर्जडज्योतिषो, मुक्त्वा शम्भुशिरोनिवासमपरा का भूमिका के गुणाः। अभ्राकिं नु पतन्ति कोऽपि गुणिनो राजप्रसादोचिता, यत्र स्वामिदृशो व(च)लन्ति धवलास्तत्रैव सर्वे गुणाः ।। ३४१ ।।" तद्यावन्नाद्यापि क्वापि प्रयाति तावत्प्रधानपुरुषान् प्रेष्य प्रवेश्यतां स्तम्बरमारूढः पत्तनान्तः। ततः पार्थिवेन प्रेषितैः प्रधानपुरुषैरवार्यतूर्याडम्बरेण प्रबोधितः सिद्धदत्तः कङ्कणत्रयालङ्कृतेन दक्षिणपाणिना पुस्तिकामादय वाचयति-प्राप्तव्यमित्यादि । अये ! जातोऽयं श्लोकश्चतुपादः । अहमप्यष्टपादोऽभूवम् । इयन्मात्रेऽपि प्रयाणे निर्व्यवसायस्याप्यनुकुलविधेमें जातश्चतुर्गुणो लाभः । यद्वा-" व्यवसायं दधात्यन्यः, फलमन्येन भुज्यते । पर्याप्त व्यवसायेन, प्रमाणं विधिरेव नः ॥ ३४२" ततो राजकुञ्जरमारोप्य प्रापितः प्रधानैः पृथ्वीपतिप्रासादमेषः। कृतपादप्रणामो मम प्रसादपात्रस्य पुरन्दश्रेष्टिप्रेष्टिनः पुत्रोऽयमिति प्रत्यभिज्ञातः पृथ्वीभुजा । अमात्यपुरोहितावपि विदितवृत्तान्तौ प्राप्तौ स्वस्वपुत्रिका| त्तान्तं राज्ञे व्यजिशपताम् । सर्वेऽपि पुरन्दरपुत्रजामातृप्राप्त्या पुत्रिकाचापलचेष्टितेन तुष्टाः परिणयोत्सवाय प्रोत्सहन्ते स्म । पृथ्वी| पतिना रतिमञ्जरी-रत्नमञ्जरी-गुणमञ्जरीणां तिसृणामपि प्रारेमे पाणिपीडनं प्रतिपादितवांश्चष सहर्षम् ।-"तत्तिल्लो विहिराया, जाणेइ दूरेण जो जहिं वसइ । जं जस्स होइ जोगं, तं तस्स बिइजयं देइ ।। ३४३ ॥” प्रदत्ता पार्थिवेन जामात्रे ग्रामपञ्चशती, जातो महान् सामन्तः। पुरन्दरपादपर्युपास्तिपरायणः पालयामास समृद्धिः। “पुण्यप्रकर्षनिकर्षः खलु सिद्धदत्तः, सुप्तोऽप्यसुप्तमहिमप्रथिमानमापत् । त्रस्तकहायनकुरङ्गविलोलनेत्रे, तद्वत् भविष्यति ममापि मतार्थसिद्धिः ॥४४॥ तओ पउमसेणाए, जंपियं पिय ! किजए। पब्बजाउजमो किंतु, सुगत्तं न जुज्जए ॥ ४५ ॥ थिराण होइ जं लच्छी, जहा सुंदरसेद्रिणो। ऊसुगाण पुणो जाइ, हुंतीवि जह विठुणो ॥ ४६ ।। गामे गुणत्थले आसि, सिट्टी नामेण सुंदरो। सुंदरी दइया तीए, जाओ पुत्तो पुरंदरो ॥४७॥ समाणकुलसीलाण, गेहे सो परिणाविओ। गामवासंमि सव्वाणि, सुहेणच्छति ताणि य ।। ४८ ॥ दुद्धं दहि घयं (निद्धं) नव्वं, सव्वं N/ घनं घरोदरे । (पाणि) घासिंधणाइ निम्मोल्लं, गामवासो अहो सुहो । ४९ ॥ भत्ता जुत्ताणुरत्ता य, एगा सिलप्पिया पिया । | पुत्तो वुत्तकरो जमि, सग्गो गामो वि सो धुवं ।।५०। उक्तं चान्यत्र-"एकु वल्लही अउरू अणुकूली एहज सग्गह मत्थइ तू(मूली। Doraecomcameraccoomom ॥२९॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64