Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जम्बूचरित्र ॥२८॥ PORORDCORRECRecPCODepe त्रायां त्रियामायां परिणयोपकरणवस्तुविहस्तहस्तदासीसहिता प्राप्ता संकेतमण्डपान्तः, ददृशे सुखप्रसुप्तस्तत्र सिद्धदत्तः। पूर्वपरिचयोप प्राप्तव्यमर्थ जाता संधया चोक्तमेतया । अहो ईदृशप्रयोजनारम्भसंरम्भेऽपि निश्चिन्तः प्रसुप्यते, ततः प्र(बोध्य)चोद्य स प्राहितः स्वपाणि IN पाणिना। निर्वर्तितगन्धर्वविवाहया कृतः कङ्कणबन्धः। स त्वं गृहीतसंकेतः किमप्यनुल्लपन् किमिदमिन्द्रजालं जायत इति विस्मयमा लभते मनुष्यः नमानसः “प्राप्तव्यमर्थ लभते मनुष्यः" इति परामृशन्नुक्तस्तया कृता कृतार्थाहमन्ये अपि मद्यस्ये विधीथाः। कुत्र पुनः IN पलायनवाहनानि सन्निहितानि विहितानि । तेनोक्तम्-किमेवमाकुलाऽसि निद्रालवो वयं शयिष्यामहे तावदिति स्थितः सप्ताऽपदे शेन, तया तु तं तथा निराधि-निराकुलमालोक्य, मा नाम न भवेद्वीरसेनोऽयमिति पूर्वानीतज्योतिः सरावसंपुटमुद्घाट्य यावद्वध|लोकि तावज्ज्ञातमज्ञातः कोऽप्येष धूर्तः प्राप्तः स्यात् । अस्तु यः कश्चित् सुकुमाराकारेणानेन कन्दर्परूपदोपहारी पुण्योपनीतः | परिणीत एव किंचिदनुचितं ततो वीक्षिता मस्तकान्तन्यस्ता पुस्तिका । गृहीत्वा विवृत्यादितो वाचयति । “प्राप्तव्यमयं लभते | मनुष्यः" इति । पादमात्रमप्येतत्कर्पूरपूरपरिमलवद् व्यापकं लोकानाम् । अहो समयाक्षराणीव एतदक्षराणि परमार्थप्रथाप्रथीयांसि ।। कथमन्यथेत्थमर्थोऽयमभूत् । आगमिष्यन्त्योरपि सख्योः प्रत्ययाय करतलघोलितकज्जलेन " किं कारणं देवमलङ्घनीयमिति " द्वितियपादं लिखित्वा द्वितीययामान्ते जगाम रतिमञ्जरी स्वगृहान् । तृतीयप्रहरे प्राप्ता रत्नमञ्जरी। सापि कङ्कणबन्धलिपिसंवादो रतिम-16 अर्याः पर्यालोच्य तेनात्मानं पर्यणाययत् । पादद्वयान्ते तथैव-" तस्मान्न शोको न च विस्मयो मे” इति तृतीयपादमालिख्य स्वस्थानमासीसदत् । एवं गुणमञ्जर्याऽपि तुरीययामे समागत्याऽऽत्मानं तेन परिणाय्य-"यदस्मदीयं न हि तत्परेषाम्" इति तुरीयपादं तत्पुरो निवेश्य स्वगृहमगात् । ततो मा वयमीहगपराधाऽऽधानधामानि भूमेति न्यवेदितं सुताचेष्टितं चेटिकामिस्तन्मातणां, ताभिरपि स्वस्वभर्तृणाम् । ततोऽभाणि भूभुजा-देवि! दुहिता दुश्चापलतू (चू)ला शीलिता येन शून्याऽमर्त्यसद्मसुप्तः कोऽपि कार्पटिकः पादचारी परिणीतः स्यात् , किं क्रियते । देवी-देव! नापरः प्रकारः कोऽपि सम्प्रति "सकृत्कन्याः प्रदीयन्ते ।” एतदेव तया प्राप्त-'प्राप्तव्यमर्थ लभते मनुष्यः' । किंच त्वत्पुत्रिकया स्वीकृतः कार्पटिकोऽपि पृथ्वीपतिरेव । यतः-“ क्षाराम्भोधिभुवः कलङ्कि | ॥२८॥ Demomooooooooooorce For Private And Personal use only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64