Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri
View full book text
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyan mandir
जम्बूचरित्रे
कृतपूतनासूतकारप्रसङ्गः।
॥ २६ ॥
नालोक्य बुभुक्षुभिक्षयिषति पूजाव्याजेन परं किं क्रियते व्यसनार्तचेतोभिः । “नैमित्तिकानां भिषजां द्विजाना, ज्योतिर्विदा मन्त्रकृतां च पुण्यैः । लक्ष्मीवतां वेश्मसु देहपीडाभूतग्रहादिव्यसनं समेति ।। ३३९ ।।" इत्यर्पितं दीनारशतं तस्य हस्ते । रात्रौ भट्टारिकामन्दिरान्तः प्रविश्य प्रदत्तद्वारकपाटसंपुटः प्राह स्म । किमिति कृत्ये प्रकृत्या न भवसि ? । कृतपूतने ! मण्डितं विज्ञानं किंचिन्न करोषि मदुक्तं युक्तम् । तदस्तु वक्रवेधस्य वक्रा कीलिकेति यावज्जिह्वायां विष्टाय संरंभते तावन्न किंचिदेतस्य पापीयसोऽकर्तव्यमस्तीति, जाता यथावस्थितमूर्तिरेषा । जातमुपप्लवप्रशमात् पत्तने सौख्यम् । अन्यदा द्यूतहारितमस्तकपणः प्राप्तोऽसौ भट्टारिकायाः पुरः प्रोवाच ।
देवि ! देहि पणितहारितमस्तकस्य मे तन्मोचनमूल्यं दीनारपंचशतीम् । भट्टा-कि त्वया त्वत्पित्रा वा मत्पार्धं निक्षिप्तमासीत् । तात०-मातर्न निक्षेपकः कोऽपि, किन्तु मस्तकच्छेदान्ते व्यसने स्मृता त्रायस्व माम् । भट्टा०-किं न त्रायिष्ये त्वद्भक्तेस्ता| दृशा यत्क्रियते तदत्यल्पम् । दुरात्मन्निदानीमेवं नाम दीनता दर्शयसि तदानीं तदकार्षी ॥ ३४० ।। न चैतचिन्तितमेतया नैव मृत्युदशादीनां याचमानं विमानयेत् । स (न) खल्वाकुलितैः प्राणः परप्राणान् क्षणात् क्षिपेत् ।
त०-यदि न भक्त्या प्रसीदसि तदा यथा प्रसीदसि तथा करोमीति तद्भङ्गकारिपाषाणाय बहिनिस्ससार । भट्टारिका क्षिप्र| मेव द्वारं पिदधे । द्यूतकारो महतीं शिलामुत्पाद्य प्राप्तः पिहितकपाटं द्वारं प्रेक्ष्य, विलक्षः शिलया कपाटे आस्फोटयामास । तथापि तयोरनुघटितयोर्मन्दिरप्रदीपनाय प्रावृतत् । सर्व सम्भाव्यते स्वर्भाणुस्वभावेऽस्मिन्निति भीतया तया सत्वरं द्वारमुद्घाट्य पूत्कृतम्रे रे नष्टदुष्टचेष्ट ! मा मन्मन्दिरं दिदीपः । निष्कृपतया कृताऽहं त्वया किंकरीव किं करोमीदानी, याहि पुस्तिकामेतामादाय दीनारपश्वशत्या ददीथाः (याः)। द्यूतक-यदि नैतावन्मूल्यं लप्स्ये तदा ते(न)दरास्ते च मेढकाः, क्व यास्यसि, मयाऽऽरब्वेत्युक्त्वा पुस्तिकां च गृहीत्वा प्राप्तोऽयं विपणिपक्तौ । पुस्तिकां च प्रदर्य मूल्यमतुल्यं जल्पन्नुपहस्यमानः प्राप्तः पुरन्दरपुत्रस्य सिद्धदत्तस्य हट्टे । तेनापि पुस्तिका
Deepeece
raemoebepememescreerCO
॥२६॥
For Private And Personal use only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64