Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyan mandir
भौताचार्यकथा।
॥२४॥
(सत्वरम् ) ॥ ११ ॥ मया देयाऽचिरादद्य, सद्यो मोदकभक्षिका । ग्रामो निमन्त्रयामासे, ततः शिष्येण सर्वतः ॥ १२ ॥ मद्गु. जम्बूचरित्रे
| रुमोदकैरद्य, भोजयिष्यति सज्जनान् । सुप्रसन्नेन रुद्रेण, तैर्मठी निर्भर भृता ।। १३ ।। समस्तेऽपि जने प्राप्ते, प्रीत्यां पक्त्यां निवेशिते । मार्गमालोकमाने च, मोदकानामुपायताम् ॥ १४ ॥ तालमुद्घाटयामास, गुावत्प्रमोदवान् । रिक्तां फुत्कुर्वन्तीं तावत्, मठीमालोकते कुधीः ।। १५ ।। ग्रामो हसन्नथोत्तस्थौ, दत्ततालः परस्परं । आह स्म भस्मभृलोकः, क्षणमेकं प्रतीक्षताम् ।। १६ ।। | युष्मदागमहर्षेण, विस्मृतं स्थानमस्ति मे। सुप्त्वा प्रागिव यावत्तजानीयां भोजयाम्यथ ।।१७।। पादौ प्रसार्य सुप्तोऽसो, तथा
स्वस्नोपलब्धये । शिष्योऽपि वारयामास, लोककोलाहलं मुहुः ॥ १८ ॥ मूर्खः शिष्यो महामूखों, गुरुश्वाश्चर्यमेतयोः। संयोगः सदृशः K| सोऽयमन्धस्य बधिरः सुतः ॥ १९॥ युक्तं चोद्यते-श्वेताम्बरेषु सज्ज्ञानमज्ञानं भस्मवेश्मसु । ब्राह्मणेष्वक्षमा कुक्षि-पर्याप्तिर्दिक्पट
व्रते ॥ ३२० ॥ न लक्षयेते (तौ द्वौ च ) लोकेन, हस्यमानावपि स्फुटं । कृत्वाऽट्टहासः स्वस्थानं, जगामाथ जनोऽखिलः ॥२१॥ | ततः शुभे! परिभावय-भौताचार्यशिरोमणिर्जगदिदं जाडचेन जिष्णुर्यथा, स्वप्नाऽऽसादितमोदकः पुरजनानामन्त्र्य हास्योऽभवत् । भोगैः स्वप्नसमैस्तथा कतिपयैरेतैः क्षणध्वंसिभिभूयो लोभयमानिका मम मनः किं हस्यसे त्वं नहि ॥२२।। इति भौताचार्यकथा । अह पउमसिरी पभणइ, मोत्तूणाऽम्हे वयं पवनस्स । पिय ! ते पच्छुत्तावो, होही वाणरवरस्सेव ॥२३॥ अथ वाणरमिहुणकहाणकं
एगाए अडवीए, वाणरमिहुणं अहेसि सुसिणेहं । परिअडमाणं पइतरु, तं सुरसरितीरमणुपत्तं ॥ २४ ।। वंजुलसाले कीलेइ, तत्थ मंथरविसालसाहाले । कयफालो पालंबाउ, चुकओ मकडो पडिओ ॥ २५ ।। खरधरणिवदुनिठुर पहारपीडाए पाविओ संतो। || देवकुमारायारो, सो जाओ माणुसजुवाणो ।॥ २६ ॥ तो वाणरी विचिंतेइ, तित्थमाहप्पसंपयाणप्पा । अहह इमा ता अयमिव, IN अहंपि पाडेमि अप्पाणं ।। २७ ॥ विच्छोइछोहियाहं, करेमि एगागिणी किमिह रत्ने । होऊण माणुसी नणु, इमस्स अंकंमि की
लामि ।। २८ ॥ तह पडिया सा जुवई, जाया जाया जहा अणंगस्स । हरिसभरनिब्भराई, कीलेउं दोवि लम्गाई ॥ २९ ॥ जुवई जंपइ पुरिसो, जाओ इं वाणरो वि ताव नरो। जइ पुण पडेमि ता होमि, सुयणु नूणं सुरकुमारो ॥ ३३० ॥ भणियमिमीए मा
meanedeveedometronomen
meroececreameroorcecrece
॥२४॥
For Private And Personal use only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64