Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra जम्बूचरित्रे ॥ २२ ॥ 70 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माणाविओ मंदिरे। जओ चेव वासराओ वत्तमकता पत्ता तुभे तओ चेव वेणिबंधाइ काऊण दुम्मणायमाणा पलायमाणे पाणे तुह पावणाssसाए धारेमाणी, जावि यावत्था एत्तियं कालंति पत्तियावेऊण तीए भणिया कामपडाया। वच्छे ! इयाणि युज्जंतु ते मणोरहा । तओ पवत्ता पुव्वं व विविहोपयार पयारेहिं रंजिउमेसा । दविणं मग्गिय अक्काए मक्कडं थडए पूईऊण मग्गिऊण य अप्पेइ एसो । तओ चमक्कियचित्ताए ताए कयाइ कामपडाया पुच्छाविया विन्नवेइ । अब्बो अउव्वो दब्बोवाओ कोवि एसो, ता पाणेस ! पसायं काऊण कहेह एत्थ परमत्थं । भणियमणेण न पिए ! पयासियध्वं कस्सइ, एवं मकडकामदुहा एसा सयसहस्सलक्खकोडिकोडाकोडीर्णपि पत्थिया न थक्केइ । तओ कयाइ अकावयणओ विविधोवयारपयारेहिं पल्हायमाणमाणसं सुधणं काऊण कामपडायाए जंपियं । 'मह नेहो जाणिज्जह, तुह कज्जे जीवियंपि उज्झामि । तुह पिय! कहेसु को पुण, सिणेहहाए कसव ॥ ९८ ॥ सुधणो भणइ महच्चिय, पाणपिए! पेम्ममम्ममत्थि धुवं । सिय- किण्हकारगो जेण, तुज्झ निच्चपि चिट्ठामि ।। ९९ ।। भणियमिमीए न अस्थि एत्थ मज्झ संदेहो आउयाएवि एसो चेव पचओ । जेणेयाए जंपिअं बच्छे ! एत्तियो तुहोवरि जामाउयस्स सिणेहो, जइ तुमं मकडकामधेपुंपि पत्येसि ता तंपि ते न धरेइ । तओ" येन प्राप्तेऽवसरे शत्रुषु मित्रेषु बन्धुवर्गेषु । नापकृतं नोपकृतं न सत्कृतं किं कृतं तेन ॥ ३०० ॥ " इय चिंविऊण भणियं सुधणेण कंते । किमेतियमेत्तगेण वि घोज्जमज्जुयाए हकारेहि, इह चैव जेण इयाणिमेव पूरेमि कोडगं । तओ तक्खणमेव हरिसविसंखलचलणगई वियडकडिassोवा पत्ता मयरदाढा उच्चासणासीणा जोहारिया जामाउएण पभणिया य वच्छे ! किमच्छेरं एवं निच्छिऊण मए तथा मंतियं तुह पुरओ किं दुकरं पेम्मपोढिमाए । किं तए पुच्छि ( सुत्ति) ओ पाणेसो, को पत्थणाविहाणमग्गो एयाए । भणियं तेण अम्मो अइदुक्करो पत्थणापयारो, जइ अंगीकरेसि ता कहेमो, भणियं च एयाए कामदुहालाहे वि किं नाम किं पि दुकरमत्थि । जइ एवं ता चिरसंचियसव्वदव्वसारं नीसारेसु सगिहाओ । देसु जस्स कस्सइ पडिहासइ, पुव्विलधणस्स कणेवि विज्जमाणे न एसा फलदारिणित्ति तेण भणिए, भणियमेयाए कस्स अन्नस्स घरसारमप्पिस्सं । किमन्नोवि कोवि गोरव्वो ? अंगीकरेसु सव्वमेयंति अप्पिय For Private And Personal Use Only मरकदाढाबेश्याकथा । ॥ २२ ॥

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64