Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyan mandir
zamezoomccc
रिके पितुः समुद्रस्य । क्रोत्वा हत्वा महिषः स संस्कृतः स्वजनमुक्तिकृते ॥ ७३ ॥ उत्संगीकृतपुत्रो, महेश्वरो यावदत्ति तन्मांसं ।
महेश्वरदत्तजम्बूचरित्रे|| क्षिपति पुरस्ताद्बहुलाशुनिकाय तस्य चास्थीनि ।। ७४ ॥ तावन्मासक्षपणस्य पारणे साधुरागतस्तत्र । पश्यति तं वृत्तान्तं, ज्ञानवि- IN शेषेण लीनमनाः ।। ७५ ।। धूत्वा शिरो नखच्छोटिकां च दत्त्वा महामुनिर्यवृतत् । अगृहीतमिक्ष एव, क्षणेन येनाऽऽजगाम पथा
ज्ञातम् । ॥२०॥
॥ ७६ ॥ चिन्तयति स्म महेश्वरदत्तो ज्ञातेङ्गितो यतेस्तस्य । अनुपदलग्नोऽपृच्छन् , प्रणम्य पादौ स्वगृहकुशलम् ।। ७७ ॥ किं न गृहीता मिक्षा, भगवन् ? मुनिराह कल्पतेऽस्माकं । न खलु पिशिताशिवेश्मनि, महेश्वरः प्राह को हेतुः ॥ ७८ ॥ मुनिराह महादोषं, मांसास्वादनमधर्मतरुमूलं । स्थलचरखचरादीनां, जीवानां येन वधहेतुः ।। ७९ ।। विक्रीणीते क्रीणाति, पोषयेन्मारणाय | यो जीवान् । तत्पिशितं संस्कुरुते, भक्षयति स घातकः सर्वः ॥ २८० ।। भवति यथा शाकिन्याश्चिखादिषा मानुषाङ्गमालोक्य । | पिशिताशिनां तथा विश्वदेविदेहान् विलोकयताम् ॥ ८१॥ यः परलोकं कर्माणि, मन्यते कोऽपि तेन मननीया । हिंसाऽहिंसा विरतिश्च, पाप्मने श्रेयसे क्रमशः ।। ८२ ।। तेन न मिक्षे भिक्षा, मांसाशिकुलेष्वहं जुगुप्सावान् । भवतो गृहे विशेषादित्युक्त्वा स स्थितस्तूष्णीम् ॥ ८३ ॥ मुहुरनुयुक्तः पदपद्मयुग्मपरिपर्युपास्तितात्पर्यात् । कथयितुमारेभे, तस्य मातृपित्रादिवृत्तान्तम् ॥ ८४ ॥ पितृमहिषमांसमशित्वमस्य वत्सरदिने प्रसूः शुनिका । पत्युरस्थीनि भक्षयति, पुत्रमङ्के वहसि शत्रुम् ।। ८५ ॥ इत्याकण्य महेश्वरदत्तः | संवेगमागतः परमं । तस्य मुनेः पादान्ते, दीक्षा शिक्षां च जग्राह ॥ ८६ ॥ ज्ञाता तदेवं प्रभव !, त्वयासौ पुत्रात्परित्रास्ति परत्र यादृक् । तत्किं सखे ! पुत्रविधित्सयैतां, त्यजामि दीक्षामृतपानलीलाम् ।। ८७ ।। एत्थंतरे पियषियोगदुक्खंतरियलजाए कडक्खसजाए जंपियं जेट्ठभजाए सिंधुमईए । सामि ! को नाम तुम्हाणमेत्तिओ परलोयसोक्खाय दिक्खाअक्खेवो, उव जेसु तावेयं महाभोग भोगसुई, मा ते मयरदाढाए व्व उभयाऽभावाओ पच्छुत्तावो भविस्सइ । भणियं जंबुणामेण–“बाले ! लीलामुकुलितममी IN मन्थरा दृष्टिपाताः, किं क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते । सम्प्रत्यन्ये वयमुपरतं बाल्यमास्था भवान्ते, क्षीणो मोहस्तृण
॥२०॥ मिव जगज्जनमालोचयामः ॥ ८८॥" यद्वा कथय कहानकं तावत् । तओ अहोमुही कहिउमारद्धा, अह मयरदाढाकहाणयं
amerocreepeeroecemero
ccCPECAREER
For Private And Personal use only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64