Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyan mandir जम्बूचरित्र ॥२७॥ Xट DoRCORDaccomoomercae प्रेक्ष्य मूल्यमुक्तस्वदेवावादीत । सिद्धदत्तेन चिन्तयांचक्रे-किमिदं मर्कटस्य जयकुञ्जरमूल्यम् । तद्भवितव्यं हेतुना केनापि । तदन्तस्तावदालोकयामीति विसृत्य वीक्षते प्रथम पत्रम्-" प्राप्तव्यमर्थ लभते मनुष्यः" इति । अये ! उपजातेरेक एवायं पादः । सिद्धदत्तेन कटरे मम हृदयसंवादः । इयमेव परमार्थव्यवस्था । इति दीनारपञ्चशती प्रदायाऽऽदायि पुस्तिका । यावत्तमेव पादं परामृशन् कथ पुस्तिकामयं श्लोकः शेषपादत्रयीप्रवित्रः स्यादिति ध्यायश्चिन्तारत्नप्राप्ते चात्मानं कृतार्य मन्यमान आस्ते तावत्प्रातिवेश्मिकवणिक्पुत्रस्तालोत्ता- क्रयणम् । लवाचालरहो सदायप्रायापूर्वक्रयाणक्रयेण वर्द्धिता गृहवात्तैत्युपहसद्भिः प्रकाशितोऽयमर्थः पुरन्दरस्य, सकोपोऽयमुपागतस्तत्र दिनाय व्ययविलोकनाय । पुस्तिकाक्रये दीनारपश्चशतीव्ययं विलोक्य प्रोक्तं पित्रा कुत्रार्थे व्ययोऽयमियान् । के वयं विद्वांसः पुस्तकसंग्रहाप्रहपहिलो यदि परं भवानेव विद्वान् । विक्रीयमाणयाऽप्यनया न कोऽपि पानीयमपि पाययति । तद्रूज त्यज मद्गृहामेतावता वित्तनोपात्तेनात्र प्रवेष्टव्यम् । तत एतावद्भिः सहस्ररर्जितर्मयाऽऽगन्तव्यमिति निश्चित्य निःसृतोऽयं प्रदोषे । स्थितः पत्तनान्तर्वर्तिनि देवकुले क्यापि क्षपाक्षेपणाय । तत्पादतात्पर्य पर्यालोचयनिश्चिन्तः सुखं सुष्वाप । ___इतश्च तस्यामेव पुयाँ राजामात्यपुरोधःपुत्रिकाणां रतिमञ्जरी-रत्नमञ्जरी-गुणमञ्जरीणां सहसंवाससंजातनिस्सीमसख्यानां विप्रयोगभीरूणामेकदा संलापः समजनि। किल बालकालभावादेतावन्तं कालं सहपांसुक्रीडासुखमन्वभूम, संप्रति पुनरलंक्रियामहे वैरिणा यौवनेन । न जानीमो विधिवात्ययोत्पाद्य क्वापि प्रक्षेष्यामहे, ततो राजाङ्गजया जजल्पे-यद्येवं नाम युष्माकमन्योन्यं स्नेहानुबन्धस्तदा यावदद्यापि जनकैः क्वापि कस्यापि न वितीर्यामहे तावद् भवामः कस्याप्येकस्य स्वयमेव स्वयंवरा येन यावदायुरवियुक्ता वर्तामहे। प्रतिपन्नमेतदशेषाभिः । ततो राजाबजया दूरदेशायातो महाकुलीनः कोऽपि पृथ्वीपतिपुत्रः पितृसेवको वीरसेननामा समाकार्य प्रच्छन्नं प्रोक्तः प्रस्तुतार्थे । तेनापि तत्तरुणिमोझेदभिदुरहृदयेन प्रतिपन्नमेतत् । पुरीपरिसरसुरागारमण्डपमध्ये तरलतरतुरङ्ग | ॥२७॥ साधनसध्रीचा त्वया तृतीयदिने निशीथिन्यां स्थातव्यं येन परिणीय पलायामहे इति कृतसङ्केतस्य तस्यागतं तदिनं । तत्र च त|त्कालप्राप्तेन तत्तातरिवारेणाऽऽरब्धोऽयं योबूम् । स्वल्पबलोऽनल्पबलेन परिभूतो गतः स्वदेशम् । राजाङ्गजाऽपि जातायां याममा-10 ConcreeDeepene For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64