Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi जम्बूचरित्रे ॥२५॥ Deccccccma नाम, सामि ! अइलोहलालसो होसु । अमरमिहुणाणुगाराणमम्ह किं नृणमूणमहो ॥३१॥ पुण पडियाणं जाणेइ, को णु मा होज मूलनासोवि । कुण भणियं मा लंघसु, महवाणिं दिव्ववाणिं व ॥ ३२॥ वारंवारं वारिज्जमाणमाणसवियप्पदप्पो वि । पडिओ पुणो अतिलोभे वि जाओ, वाणरभावेण तेणेव ॥३३।। अइदीणमणो अणुतावतावियंगो कुरंगनयणाए । पुरओ पत्तो झूरेइ, वारियं ते मए न कयं वानरमिथु | ॥३४॥ सा आगएण केणावि, रायकुमरेण नियपुरं नीया । विहिया जाया जाया य, भायणं भूरिभोगाण ॥३५।। स पवंगो गंगाए, नकथा कयतुंगतरंगभंगिसंगाए । गोरंगिझाणझिझंतपत्तलंगो गओ निणं ॥३६॥ इय नाह! कहिउ मई अप्पभास, परिभाविउ जं वाणरह IN जाओ। अइयारु न किज्जइ कहिवि अत्थि, जिंव पडियइ नेयारिसि अणत्थि ॥३७॥ इति वाणरमिहुणकहा ।। अथ जम्बूर्वभाषेसुन्दरि ! शृणु ममापि भावं । " औचित्यचारि म(चित्तं)थितं चतुरोऽपि लोभ, कान्ते ! करोति तदहं किमु मास्म कार्ष । लोभं विना न खलु कोऽपि कुतोऽपि कस्याप्यभ्यासमाश्रयति जातु तनूद्भवोऽपि ॥ ३३८ ।।" न चैष दीक्षालोभो ममौचित्यातिक्रमकारी, तस्याः श्रेयःसिद्धिनिबन्धनत्वात् । यद्वा न करोम्येव लोभलाम्पट्यम् । न च न भाविदीक्षाशिक्षासाम्राज्यमस्य प्राक्पुण्यप्रभावादवश्यंभावित्वात् । भाग्यसोभाग्यभाजो हि भूयान् कोऽप्यर्थोऽप्राप्यमानोऽपि सिद्धदत्तस्येव सद्यः संपद्यते । तदभावे त्वतिलोभसंभवेऽपि वीरसेनस्येव विलीयते, तथाहि-चन्द्राभायां नगर्यामाशापुरी नामतोऽर्थतश्च क्षेत्रदेवताऽऽसीत्तस्याश्च मन्दिरोदरे द्यूतकारः कोऽपि क्षपायामुपेत्य तत्कालपकपूपांस्तद्दीपतैलेन खादति । ततस्तया स्वदीपच्छेदमुच्छिष्ठता स्पृष्टतां चामृश्यमाणया तापनाय प्रसारितं ललल्लोललम्ब जिह्वालं वक्त्रान्तरालं, तेन च निर्भयेन निःशूकेन चार्द्धजग्वपूपेन निष्ठ्यूतं जिलायाम् । ततः कथमुच्छिष्टनिष्टयूताऽपूतामेतामन्तःक्षिपामीति तथास्थितजिलैव देवी प्रातर्ददृशे पौरलोकैः । अहो किमिदमाकूतमुप्तातः कोऽप्येष पौराणामित्याकुलस्तैः क्रियमाणेष्वपि शान्तिकपूजाप्रकारेषु यावन्न संवृणोति वक्त्रान्तरालपातालं तावजल्पितं जनीतचेतोभिः । पुर्या पर्याप्नुयाकश्चिदेतदुत्पातप्रशान्तये, उदितं तेनेव-अहमत्रार्थे समर्थः, परं प्रथमं तावदीनारशतं पूजाप्रकारोपचाराय मत्करे कुर्वीध्वं, प्रयोजनसिद्धौ वस्त्रादिसन्मानः समुदायोचितः कोऽपि कार्यः, जनो मण्डलमण्डलैमन्त्रयामास । गतकारमान्त्रिकोऽयं व्यसनविषन्नानस्मा merococ0eeczaereznezoen For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64