Book Title: Jambuswami Charitam
Author(s): Ratnaprabhsuri, Hemsagarsuri
Publisher: Dhanjibhai D Zaveri

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुबेरदत्तकुबेरदत्ताज्ञातम्। अधस्तादजगरो यः, सेयं नरकदुर्गतिः ।। ४१॥ ये चत्वारः पुनः सर्पास्ते कषायाः क्रुदादयः। श्वेताऽश्वेतौ च यावाखू, तौ पक्षौ | जम्बूचरित्रे मासि तादृशौ ।। ४२ ॥ तद्प्रहे बन्धशैथिल्य, तदने जरसा स्फुटं। ये सङ्घनः सरधानां तु, व्याधयश्वाधयश्च ते ॥४३॥ ॥१६॥ याङ्गलग्ना लता लघ्वी, सा प्रिया प्रणयकभूः। मार्तीकं यल्लतासक्तं, सुखं वैषयिकं हि तत् ॥ ४४ ॥ यः स्वर्गी व्यसनत्यागान्मुदे नयति नन्दनं । धर्माचार्यः स संसारत्यागान्नयति निर्वृतिम् ॥ ४५ ॥ इति मधुबिन्दुदृष्टान्तः ।। नैवेच्छेद्वथसनविनाशतः स सौख्यं मूर्खश्वेदमृतभुजा वितीर्यमाणं । तद्ब्रूहि प्रभव ! भवक्षयेण मोक्षमाकाक्ष्याम्यहमपि दर्शितं मुनीन्द्रः ॥ ४६ ।। सुसखे ! वद जीव एष नृणां पशुरथवा पृथुसाहसेऽप्यशङ्कः। विषयसुखलवैकलम्पटात्मा, गुरुमपि गणयति यन्न दुःखशैलम् ।। ४७ ।। प्रभवः प्राह भो भ्रातः !, प्रत्यक्षं पितरौ तव । प्रेक्ष्यते त्वन्मयप्राणी, प्राणितस्त्वां विना कथम् ॥४८॥ तवशापल्लवोल्लासाः, कान्ता एता यथा लताः । नैव स्युः कस्य हास्याय, त्वां विना निष्फलोदया ॥४९॥ जल्पितं जंबुनाम्नाऽथ, माता तातः सुतः सुता । 6 कान्ता नेकान्तिकं किंचिद्भवेऽस्मिन् परिवर्तिनि ।। २५० ।। यथोक्तम्-अनायनन्ते संसारे, केन केन न कस्य न । सम्बन्धो जन्तुना जन्तोः, केयं स्वपरकल्पना ॥५१॥ माता भूत्वा दुहिता, भगिनी भार्या च भवति संसारे। ब्रजति सुतः पितृतां, 01 भातृतां पुनः शत्रुतां चैव ॥५२॥ परलोककथा यद्वा, दूरेस्त्वत्रैव वीक्ष्यते । मात्रादीनां परावतः, प्राणिनां क्लिष्टकर्मणाम् ।। ५३॥ मित्र! अवधानमाधाय, क्षणमात्रमिदं शृणु। ज्ञातमेकं तनूभाजां, महावैराग्यभागभाक् ॥२५४॥ अथ एकस्मिन् भवे सम्बन्धविचित्रेण कुबेरदत्त-कुबेरदत्तायुगलकथानकम् यथा-मथुरानगयाँ कुबेरसेना नाम्नी सुतनुलेश्या वेश्याऽभूत् । तस्याश्च प्रथमगर्भण निर्भरायामगाधायां बाधायां जातायां NI जल्पितमम्बया, वत्से ! किममुना गर्भभारेण । केनापि प्रकारेण पातयाम्येनं किमस्माकमनेन व्यसनेन । असम्मते जाते तस्यास्त स्मिन्नर्थे प्रस्तावे जातं युगलक-पुत्र पुत्रिका च । भणितमम्बया त्यज्यतामेतत् कृतमनेन वेश्याधर्ममर्मच्छिदा। प्रोकं कुबेरसेनया IN मातः ! उत्तालचित्ताऽसि यदि तवात्यन्तमेतत्कर्त्तव्यं तदा दिनदशकादूचं कुर्वीथा यथारचितम् । ततः कुबेरसेनया कुबेरदत्तः कुबेरद Decemerococceepeace meropomeoporeneone For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64