Book Title: Jain Sahitya Sanshodhak Part 1
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samaj Puna
View full book text
________________
अंक २]
जैनेन्द्र व्याकरण और आचार्य देवनन्दी ओं नमः पाइर्वाय ।
का गतिरिति चेत् । जैनेन्द्रमन्द्रतः सिद्धहमतो जयहमवत् ।
लक्ष्मीरात्यंतिकीपद्यमुपक्षेशस्य किंतरी । प्रत्यंत दूरत्वान्नान्यतामेतुमर्हति ।
ऐंद्रत्वयकि तत्वार्थ मोक्षमार्गस्य पद्यवत् ॥ कथं
मियादयश्चत्प्रथमं यदि हैमेत्वपेक्ष्यते । इंद्रधंद्रः काशिरुस्नापिशली शाकटायनः ।
कालापकादिन तथा पटवेन्द्र महते कृतिः॥ पाणिन्यमरजिनंद्रा जयंत्यष्टा हिं शाब्दिकाः॥ पूर्वत्र । मि वस् मम १ सिप् थस् थ २ तिप तस् शि इति ? चनुर्थी तद्धितानु लक्षणात् ।
३ इडू वहि महि १ थस् आथां ध्वं २ त आताम् सङ् यदिंद्राय जिनद्रण कोमारेपि निरूपितं।
३ इति । एंद्र जैनेंद्रमिति तत्याहुः शब्दानुशासनं ।
आख्यातरीति प्रति देवराजे यदावश्यकनियुक्ति:
मिव्वस्मसो यः पितः रादितादाः । अह तं अम्मापिअरो जाणित्ता अहियअहवास तु ।
जीवं प्रपन्नाहममात्थ विश्व कयकोअलंकारं लेहायरिअस्स उवणिति ।।
तत्त्वादिमं स्वां मतिमात्मनाथ ॥' सफो अ तस्समक्खं भयवंतं आसणे निवेसित्ता। तर्हि सिद्धसेनादिविशपापि दुर्निवार इति चेन्न । सद्दासलक्ख पुरछे वागरणं अवयवा इंदं ।। इति॥ जातामात्रोपि चिट्ठीय प्रत्यात्मशरणों सि यः । तदवयवाः केचन उपाध्यायेन गृहीताः । ततश्चन्द्र
जनता का वराकीयं परात्मन् वीर तत्पुर ।। व्याकरण संजातामात हरिभद्रः ।
इति चौटिकमततिमिरोपलक्षणस्य तुर्य वकाशे। इंद्रजिनेयनु देवनंदिवोटिकं पूज्यपाद इतांच्छंतस्तद्गुरुकाः
दो प्रत्युत्तरिणौ यदतो ई. टातद्धिततस्त्वमासमिविड्ढोरेयम- पूज्यपादस्य लक्षण । वैद्रं जैनेंद्र व्याकरणानां । सिद्धिमनेकांतादिच्छों ःxकरपाई द्विसंधानकवेः काव्यं रत्नत्रयमपश्चिमम् ।
त्यतथारीते हमाणीकृतवर्मन्प्रक्षेपार्यविजेयचिरंजीया इति इति धनंजयके पात्तदयुक्त । नेति चेत्कथं निद्रामिति । द्वादश
प्रसन्न चंद्रोत्पले (१)। स्वरमध्यामति चेन्न । इतरोपपदस्यामागत् । जनकुमारसभव.
१इसके आगे ४-३-७ सूत्रकी टिप्पणी जैसा ही लिखा वद्गतिरिति चेन्ना कुमारवाई प्रतिपाभावात शारीतितत. द्वितभावाच्च । तहिं
है और फिर -४-४० सुत्रकी टिप्पणीके 'देवनन्दिमा' लक्ष्मीरात्यतिको यस्य निरवद्यावभासने।
आदि दो श्लोक दिये हैं। देवनंदितपून नमस्तस्मै स्वयंभुवे ।
२ इसके आगे ५-४-६५ सूत्रकी टिप्पणी दी है।

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137