Book Title: Jain Sahitya Sanshodhak Part 1
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samaj Puna

View full book text
Previous | Next

Page 120
________________ जैन साहित्य संशोधक-परिशिष्ट [भाग १ (१) निरयावीलकादीनां पंचानां वृत्तिः, १२२८ वर्षे ।। (२३ ) चैत्यवन्दनाविचारो ग.यावन्धेन सूत्रव्याख्याआवश्यक-मूल-च्छेद-सूत्र-वृत्यादीनि । । । चैत्यवन्दनकप्रत्याख्यानभाध्याणि .त्रीण तपा. २४. मूलावश्यकसूत्रसामायिकादीनि, पड् अध्ययनानि-१०० रुतानि, गाथा ६३, ४१, ४८ । प्रमाणानि । (२५) चैत्यवन्दनामाष्यवृत्तिः संघाचारनाम्नी तपा(१) साधुप्रतिक्रमणसूत्रं तु ३० । श्रीधर्मघोषसरिकता ८५००। (२) ललितविस्तरा पैत्यवन्दनावृत्तिहरिभद्री १२७० ।। ( २६ ) चालावपोधा चैत्यवन्दनावृत्तिः खरतरतरुणप्रभ(३) ललितविस्तराटिप्पनकं देवसरिगुरुमुनिचन्द्रीयम् । सूरिभिः १३३१ वर्षे कृता ७०००। (२७) साधुप्रतिकपणादिषावधावश्यकसूत्रवृत्तिः नेमि(४) चैत्य-साधुवन्दन-श्रावकप्रतिक्रमणसूत्रवृत्तिः ९५६/ साधुना ११२३ वर्षे रुता १५५० । ___ वर्षे पार्श्वेण कृता २००० प्रमाणा। पंचपरमेष्ठिविवरण प्रारुतगाथासयं ववन्तरका (५) ईर्यापथिकी-चैत्यवन्दनासत्र-इन्दनकानि । थन् ११६८ ६र्षे मातिसागरम् गाथा २५० । (६) ईर्या० १५० चैत्य० ८४० बन्द ७२७ चूर्ण- (२९) आवश्यकनियुक्तिः ३१००, २५५० । यः ११७४ वर्षे यशोदेवकृताः। (३.) आश्श्यकचूणि: ११६.०, १८४७४ । (७) प्रत्याख्यानस्वरूपं यशोदेवकृतम् गाथ-३६० ।। (३१) आवश्यकबृहवृत्तिहरिभद्री २२०००। (८) प्रत्याख्यानवृत्तिः-५५०। ( ३२ ) तहिप्पनकं सलधारि-हेमचन्द्रीयम् ४६४० । (९) चैत्यवन्दनादिसूत्र-साधु श्राद्धप्रतिक्रमणसूत्रपदप. । (३३) आवश्यकवृत्तिर्मलयगिरी या १८०००। र्यायमंजर्यः-अकलंकदेवस्रीयाः । (३४) लघुवृत्तिः श्रीतिलकीया १२९६ रुता१२३२५॥ (१०) श्राद्धसामायिक-तिक्रमणसूत्रव्याख्याप्रकरणम्-- (३५) आवश्यकावचूरिः प० २२६ । ११८३ वर्षे जैनदेवम् गाथा २९३ श्लोक ३६५।। (३६) विशेषावश्यकसूत्रं जिनभद्रगणिरुतम् ४०००। (१) चैत्यवन्दनामहाभाष्यं श्रीशान्तीयम्, सुत्रव्या. (३७) वृहद्वृत्तिलधारि-हेमचन्द्रीया २८०००। ख्याचरणादिवाच्यम्-'महामहपणमंत' (३) वृत्तिर्मलयगिरीया ९००० नास्ति। इत्यादिपदम् गाथा ९२२। (३९) जीर्णा वृत्तिः १४०००, पत्तनं विना नास्ति । (१२) चैत्यवन्दनाभाध्यवृत्तिः । | २५. ओयनियुक्तिसूत्रम् ११६४ ॥ (१३) पढावश्यकं चैत्यवन्दनादिसर्वसूत्रव्याख्यारूपम् (१) चूर्णिन स्ति। तपाश्रीदेवेन्द्रसुरिरुतम् २७२० । (२) मध्यम् ३००. नास्ति । (१४) चैत्यवन्दनादिवृत्तिः कुलप्रदीपः २४५८ । (३) वृत्तिोणीया ६८२५ । (१५) चैत्यवन्दना-वन्दन-प्रत्याख्यानवृत्तयः श्रीतिल (४) वृत्तमलयगिरीया सूत्रमित्रा ८८५. नास्ति । कीयाः ५५०। | २६. दशवकालिकसूत्रम् ७००। (१६) श्रादप्रतिक्रमणसूत्रलघुवृत्तिः श्रीतिलकीया ३०० (१) नियुक्तिः गाथा ४४५, ५५२। (१५) साधुप्रस्क्रिमणसूत्रवृत्तिः श्रीतिलकीया २९६ । । (२) चूर्णिः ७०००, ७९७० । १०) चैत्यवन्दनाटीका हरिभद्रीया ४८२॥ (३) वृवृत्तिहरिभद्री ७५५० । १९) साधुप्रतिक्रमणसत्रवृत्तिः आवश्यकबृहद्धत्तिगता। (४) वृत्तिः श्रीतिलकीया नमिचरित्रग्मी ७.०० । (२०) साधुप्रतिक्रमणसूत्रवृत्तिः १३६४ वर्षे जैनप्रभी (५) लघु-वृद्धृत्युद्वाररूपा मुमतिसूरीया २६०० । ५४८ । | २७, पाक्षिकसूत्रम् ३०.1 (२१) श्रावकप्रतिक्रमणसूत्रचूर्णि:११८३ वर्षे विजय (१) वृत्तिः यशोदेवरुता ११८० वर्षे २७०० । सिंहीया ४५९०। २८. पिण्डनियुक्तिसूत्रम् ७०८ । (२२) श्रावकप्रतिक्रमणसूत्रवृत्तिः ३२२२ वर्षे श्रीचं- (१) वृत्तिस्ति ४०००। द्रीना १९५०। . (२) लघुवृत्तिराद्या, तत्राद्यानि १३५० हारिभद्राणि,

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137