Book Title: Jain Sahitya Sanshodhak Part 1
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samaj Puna

View full book text
Previous | Next

Page 126
________________ जैन साहित्य संशोधक -पारीशष्ट [ भाग 4 २२२. प्रश्नात्तरमालावृत्तिः १४२९ वर्षे देवेन्द्रसूररुता। । २४९. विमलचरितं सं० न । २२३. उपदेशचिन्तामणिः १४३६ वर्षे आंचलिकज पशेखर- २५०. विमलचरितं प्रा० न । सूगिकता १२०९३ । २५१. अनंतचरितम् प्रा० गाथावद्ध १२१६ वर्षे श्रीनेमिचन्द्र२२४. श्रीआदिनाथदरित्रं प्रारुतम, जयसिंहदेवराज्ये११६० सूरीयम् गाथाः १२००० । वर्षे वर्धमानसूरिचितम, ११०००, १२००० । २५२. धर्मचरितं सं० नेमिचंद्रीयं न । २२५. धीआदिनाथचरित्रं संस्कृतं संप्रति न । २५३. धर्मवीरत प्रा० न। २२६. श्रीअजितरितं सं० न । २५४. शांतिचरितं सं. १३३२ वर्षे मोनिदेवम् ४८८५। २२७. श्रीश्रीजतचरित प्रारुतं न । २५५. शांतिचरितं सं. माणिक्यसरीयम् ५५७४ । २२८. श्रीसंभवचन । २५६. शांतिचरितं सं० पौर्ण-अजितप्रभसूरिभिः १३१७ वर्षे २२९. अभिनन्दनर० सं० न । रुतम् ४९१।। २३०. मीभनन्दनच० प्रा० न । २५७. शांतिचरितं प्रा० गद्यपद्यमयम् ११६० वर्षे श्रीहेमगू२३१. मुमतिचरित संन । रिगुरुदेवचन्द्रसूरीयम् १२१.०1 २३२. सुमतिचरितं प्रा० मुख्यं सेःमप्रभीयं कुमारपालराज्ये २५८. श्रीशांतिचरितं सं० श्रीमणिभद्रसूरिणा १४०२ वर्षे रुतम् ९६२१॥ रुतम् ६२७२। २३३, पद्मप्रभचरित्रं प्रारुन। २५९. कुंथुचरितं सं० विबुधप्रभसरिरुतम् ५५५५ । २३४. सुपाचचरतं संस्कृतं न । २६०. कुंथुचरितं प्रा. न । २३५. सुपार्श्वचरितं ११९९ व लक्ष्मणगणिरुतम् गाथा २६१. अरचरितं प्रा.न। ८७०० श्लोकाः १०१६८-१०९८८ । २६२. अरचरितं सं० न । २३६. चन्द्रप्रभनरितम्, सं० १३०२ वर्षे सार्वनन्दम् | १६३. मल्लिचरितं प्रा० ११७५ वर्षे जैनेश्वरम् ५५५५ । ६१४१ २६४. माहिचरितंसं.श्रीविनयचन्द्रीयम । २३७. चंद्रप्रभचरितं सं० प्रा० १२६४ वर्ष देवेंद्रवीयम् | २६५. मल्लिचरितं बहुप्रारुतं हरिभद्रीयं कुमारपालराज्ये रु. ५३२५। तं गाथाकाव्यमयं प्रधानम् ९०००। २३८. चंद्रप्रभचरितं प्र' याशोदेवम् ६४००। | २६६. मुनिमुवतचरितं सं. पौर्ण० मुनिरत्नमरिरुत २० स्था' २३९. चंद्रप्रभचरितं ग्रा. श्रीकुमारपालराज्ये हारिभद्रम् नककथाकलितम् ५१८५। २४०. मुधिधिचरितं प्रा० न । २६७. मुनिसुव्रतचरितं प्रा. ११९३ वर्षे चंद्रमूरिसइयं गाथा १.९९४ । २४१. सुविधिचरितं सं०न। २६८. मुनिसुव्रतचरितं वहुकथानकं ९ भदं विनयचंद्रसूरी२४२. शीतलचरितं सं०न। यम् ४५५२ । २४३. शीतलचरित प्रा०न । २६९. नामचरितं सं.न। २४१. श्रेयांसचरित से. १३३२ वर्षे मानतुंगाचार्यः कतम्, २७०. नमिचरितं प्रा. न। ५१२४. स्तम्मतीर्थ दिना न । । २७१. नेमिचरितं प्रा. १२१६ वर्षे हरिभद्राचार्यः कृतम् २४५. श्रेयांसचरितं प्रा. देवभद्रीयम् ११०००, स्तम्भतीर्थ ८०३२। विना न । २७२. नेमिचरितं प्रा. भवभावनावृत्त्यन्तर्गतमन्तरंगवक्तव्य. २४. Jयासचरितं प्रा. जयसिहंदवराज्ये हरिभद्राचार्य तामिथम् ५१०२। रुतम्. गाथ६५८१, स्तम्भतीर्य दिना ना २७३. नेमिचरितं प्रा. गद्यपद्यमयं १२३३ वर्ष देवतरिदिप्य. २४७. वासुपूज्यचरित सं० ११९९ व वर्धनानाचार्यकृतम् । रत्नप्रमीयम् १२६..! २७४. पार्थचरितम् सं. सर्वानंदतरिकतम् । २४४. बासुपूज्यचरितं प्रा. नांभन, हेमर्यादिशोधितम् ! ---- ८००० स्तम्भतार्थ बिना न। प्रत्यन्तरे १३२२ ।

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137