Book Title: Jain Sahitya Sanshodhak Part 1
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samaj Puna

View full book text
Previous | Next

Page 123
________________ अंक २] प्राचीन जैनग्रंथसूची ९४. कर्मप्रकृतिसूत्रम्-गाथ-४७५ कवृत्तयः ५ मूत्रकारलपाश्रीदेवेन्द्रतरीयाः, १८८२, (१) मलयगिरीया तसत्रा-2...। ३०, १८५, २८००, ४२४.1 (२) वेदनादि ८ करणवाच्या चूर्ण:-७०००। (३) कर्मप्रतिनिटिप्पनकं मुनिचन्द्रगम १९२०।११५ सत्तरीटीका प्रारुता प्रानन्द्रगणिमहत्तरीया २३००, ९५. पञ्चसंग्रहस्य शतक-सप्ततिका-कपायप्राभृत-सत्कर्म- १२२८ कर्मप्ररुति-संग्रहात्मकस्य वृत्तिः सूत्रकारचन्द्रर्पिः ११६ सत्तरिटिप्पनकम, खरतरसरामदेवगणिरुतम्, गाथा, रुता, पत्तनं विना न ५४७३ (१) वसंग्रहात्तमलयगिरीया ......। ११७. सत्तगटीका मलयगिगया.......। ९६५कमंग्रवृत्तिमलयदीपकम (?), प्राक तुल्य दंग । ११८. सत्तरी प्यं नास्ति । म्बम् , भृ० दे० विना न । ११९. बृहत्संग्रहणी जिनभद्रगणरुतम्, गाधा, ५३० । ९७. बृहत्कमीवरावृत्तिः परमानन्दरुता-९६० । (१) वृहत्संग्रवर्णावृत्तिः । १३९वर्ग शा.लिभद्र २८००९८. बृहत्कर्मविपाकारीपनकम्-उदयप्रभसूरीयम् ४२० । २५..। ९९. बृहकर्मस्तववृत्तः श्रीगोविन्दाचार्यरुता १०.९- (२) बृहत्संग्रहणावृत्तिालयागरी ५०००। १०९०। (३) लघुपंग्रहणीवृत्तिः, 'नाम अरिहंताई ' ति, १०.. बृहत्कर्मस्तवटिप्पनं वृत्तिरूपम् उदयप्रभसूर्गयम् । मलधारिदेवभद्रीया ३५००। १२०. बृहरक्षेत्रसमामवृत्तिालयगिरी ७८८७ । १०१ वृहद्वन्धस्वामित्ववृत्तिः ११७२ ६५ हरिभद्रीया- १२१. बृहक्षेत्रमासवृत्तिः सिद्धिगया ११९२. वर्ष, ५६० । १०२. वस्तुविचारसाराख्रवृहस्पडशीतिकस्य जनवमस्य | १२२. बृहक्षेत्रसमामवृत्तिः, १९३३ वर्षे देवपट्टी या १०००, वृत्तिः प्रारुता रामदेवी ८०५ ।। स्तम्भने । १०३. आगमिकरस्तुविचारसाराऽपरनामकस्य जिनवल्लभी-1 १२३. बृहरक्षेत्रममासलधुवृत्तिनास्ति । यस्य बृहत्पडशीतिकस्य वृत्तिर्मालयगिरी २१४०। । १२४. लघुक्षेत्रसमासवृत्तिहरिभद्रपुरीया ५११॥ १०४. वृहदातकवृत्तिर्मलधारि-हेमचन्द्रीया ३७४०। | १२५ क्षेत्रसम ससूत्रं संस्कृतमान्हिकचतुष्टयरूपम् उमा । १०५. जिनवल्लभायस्य सार्वशतकस्य सूक्ष्मार्थविचारमाय. । स्वातिवाचकरुतम्.......। पराग्व्यस्य वृति: १९७१ वर्षे हरिभया ८५० । (१) वृत्तिः , २०४०। १०६ सुस्मार्थविचारसारापरनामक-जिनवल्लभ'यसार्धशतक- १२६. जम्बूद्वीपसंपदणी वृत्तिः १५० । त्तिः ११७१ वर्ष धनेश्वरीया ३७०० । १२७. वैतरागस्तवाः .......। १०७. शतकवृणिः २३८ । (१) वृत्तिः प्रमानन्दी २०२५ । १०८. शतकटिप्पनकम-उदयप्रभसूरीयम् ०७४ | १२५. शोमनस्तुनयः ९६। १०९, आगमिळवस्तुविचारसारस्य ___' वृहत्पडशीतिक (१) वृतिः पं० धनपाररुता, ९५०। इति प्रसिद्ध नाम्ना जनवल्लभस्य वृत्तिः-यशोदेवीभट्ट- १२९. धनपालए वाशिका । मुरीया (?)-१६३० । (१) धनपालपञ्चाशिमावृत्तिः प्रभानन्दमूरीया ६४०, ११०. मूक्ष्मार्थविचारसाराऽपर पसार्धशतकवृत्तः टिप्पन ११..! कम् १४००। १३..निम्मलन हे वि' इति धीरस्तवस्य पं. धनपाकस्त. ११. सूक्ष्मार्थविचार राख्यसार्धशतकवृत्तिः प्रारुता। स्य वृत्तिः भराचार्यरुता २२५॥ ११२. आगमिकवरतविचारसाराग्यपदशीतिकवृत्तिः ११७३ / १३१. भक्तामरप्रदीपिका भृगुपुरं विना नास्ति । वर्ष हरिभद्रसूरीया ८५०। १३२. भक्तामरस्तस्यूनिः गुणाकराचायः १४२६ पर्ने ११३. नध्यकर्मविपाकवृत्ति-नव्यकर्मस्तरवृत्ति-नव्यबन्ध कता, १९७२। स्वामित्वाऽत्रचूर्णि-नव्यपहशातिनि -नव्यशत-- | १३३. 'जनेन गेन' स्तुनिवृत्तिः ३०५।

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137