Book Title: Jain Sahitya Sanshodhak Part 1
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samaj Puna
View full book text
________________
५९
अंक २]
कुमारपाल प्रतिबोध परिचय आ वंशवृक्षमां आपेली व्यक्तियो जैनसाहित्य अने जैनइतिहासमां सुप्रसिद्ध छ. ए साधुओमांना केटलाक तो घणा मोटा ग्रंथकारो छे अने तेमनी बनावेली अनेक कृतिो आजे पणं जैनसाहित्यनी शोभा वधारी रही छे. आ उपरथी प्रस्तुत ग्रंथकारनो समुदाय केटलो वधो विद्वान् , प्रतिष्टित, अने साहित्योपासक हतो तेनो ख्याल आची शके छे. सोमप्रभाचार्यना एक गुरुभ्राता नामे हेमचंद्रे नामेयनेमि नामर्नु द्विसंधान काव्य बनाव्यु छ जेनुं संशोधन खुद कविचक्रवर्ती श्रीपाले कर्यु हतुं.' सोमप्रभाचार्यनी गादी उपर सुप्रसिद्ध जगश्चंद्रसूरि आव्या हता जेओ तपागच्छना नामे ओळखाता सुविस्तृत सासमुदायना मूळ पुरुष मनाय छे. पट्टावलिओ प्रमाणे, सोमप्रभाचार्यनो महावीरनी पट्ट परंपरामां ४३ मो ज़बर छे.
सोमप्रभाचार्यना विद्यमान ग्रंथो कुमारपाल प्रतिरोध सिवाय सोमप्रभाचार्यना वीजा प्रण ग्रंथो उपलब्ध थाय छे. जेमां एक तो सुमतिनाथचरित्र छे. एग्रंथमांजैनधर्मना पांचमातिर्थकर सुमतिनाथनुं चरित्र वर्णवामां आव्युं छे. तेचरित्र पण कुमारपाल प्रतिवोधनी माफक मुख्य करीने प्राकृत भापामांजरचेलुं छे अन तेमांपण जैनधर्मनासिद्धन्तोनो बोध आपतीपुराणकथायो कल्पित छे. तेनी लोकसंख्या लगभग साडा नव हजार उपर छे. पाटणना जैन भंडारोमा ए चरित्रना हस्तलेखो मारा जोवामां आव्या छै बीजो ग्रंथ सूक्तिमुक्तावली नामे प्रसिद्ध । १०० पद्यवाळो एक प्रकीर्ण प्रबंध छे. ए प्रबंधनुं प्रथम पद्य 'सिन्दुरप्रकर' एवा वाक्यथी शरु थतुं १आ काव्यनी अंतनी प्रशस्तिना केटलाक भोको नीचे प्रमाणे छ:--
भक्तः श्रीमुनिचंद्रमरिमुगुरोः श्रीमानदेवस्य च श्रीमान् सोऽजितदेवसूरिरभवत् पतर्कदुग्धाम्युषिः । सयः संस्कृतगद्यपद्यलहरीपूरेण यस्य प्रभाऽऽक्षिप्ता वादिपरंपरा तृणतुलां पत्ते स्म दूरीकता ।।
धीमानद् विजयसारिरमुष्य शिप्यों यनxxx स्मरस्थ शरान् गृहीत्वा।
क्लप्त चतुर्भिरनघं शरयन्तममे विश्वं तदेकविशिखेन वशं च निन्ये ।। श्रीहमचन्द्रसरिर्वभूव शिष्यस्तथापरस्तस्य । भवहतये तेन रुतो द्विसंधानप्रवन्धोऽयम् ॥ एकाहनिप्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नवन्धुः । श्रीपालनामा कविचक्रवर्ती सुधारिमं शोधितवान् प्रवन्धम् ।। २ ए चरित्रनी अंतनी प्रशस्ति पण घणा अंश कुमारपाल-प्रतियोघना जेवी ज छे, अने ते नोचे प्रमाणे छ:
चन्द्रार्की गुरुवृद्धनमसः कर्णावतंसी क्षितधुर्यों धर्मरथस्य सर्वजगतस्तस्वावलोके दृशौ । निर्वाणावसथस्य तोरणमहास्तम्भावभूतामुभावेकः श्रीमुनिचन्द्रसूरिरपरः श्रीमानदेवप्रभुः॥ शिप्यन्नयोरजितदेव इति प्रसिद्धः सरिः समग्रगुणरत्ननिधिर्वभूव ।
प्रीति यदनिकमले मुनिभृगराजिरास्वादितश्रुतरसा तरसा ववन्ध ।। श्रीदेवमरिपमुखा बभूवुरन्येऽपि तलादपयाजहंसाः। चेपामवाधारचितस्थितीनां नालीकमंत्रीमदमाततान!
विशारदशिरोमणे रजितदेवरिप्रभोविनयतिलकोऽभवद् विजयसिंहस्प्रिंगुकः। . जगत्त्रयविजेतृभिर्विमलशीलवावृतं व्यभेदि न कदाचन स्मरशरैर्यदीयं मनः॥ गुरोस्तस्य पदाम्भोजप्रसादान्मन्दधारपि श्रीमान् सोमप्रभाचार्यश्चरित्रं मुमतेर्व्यधात् ॥ प्राग्वाटान्वयसागरेन्दुरसमप्रज्ञः कृतज्ञः क्षमी वाग्मी सूक्तिसुधानिधानमजनि श्रीपालनामा पुमान् । यं लोकोत्तरकाव्यरजितमतिः साहित्यविद्यारतिः श्रीसिद्धाधिपतिः कवीन्द्र इति च भ्रातेति च व्याहरतू॥ सूनुस्तस्य कुमारपालनृपतिप्रीतः पदं धीमतामुत्तंसः कविचक्रमस्तकमाणिः श्रीसिद्धपालोऽभवत् । यं व्यालोक्य परोपकारकरुणासौजन्यसत्यक्षमादाक्षिण्यैः कलित कलौ कृतयुगारम्भो जनो मन्यते ।। तस्य पीपधशालायां पुरेऽणहिलपाटके । निष्प्रत्यूहमिदं प्रोक्रं पराधान्तं (?)......॥ अनाभोगात् किञ्चित् किमपि भर्तिवकल्यवशतः किमप्ग्रौत्सुक्येन स्मृतिविरहदोषेण किमपि । मयोत्सूत्रं शास्त्रे यदिह किमपि प्रोकमखिलं क्षमन्तां धीमन्तस्तदसमदयापूर्णहृदयाः ।।

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137