Book Title: Jain Sahitya Sanshodhak Part 1
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samaj Puna
View full book text
________________
जैन साहित्य संशोधक
[ भाग १
7
हेमसूरिपदपङ्कजहंसैः श्रीमहेन्द्रमुनिवैः श्रुतमेतत् । वर्द्धमान- गुणचन्द्र: गणिभ्यां साकमाकलितशास्त्ररहस्यैः ॥ यावन्निहताखिलसन्तमसौ नभसि चकास्तो रविचन्द्रमसौ । तावत्-हेमकुमारचरित्रं साधुजनो वाचयतु पवित्रम् ॥ विमलमतिसुघार्चिर्नेमिनागाद्द्गजन्माऽभवद्भयकुमारः श्रावकः श्रेष्ठिमुख्यः ।
अथ निजकरपद्मप्राप्तघमर्थपद्मा विजितपदकपद्या तस्य पद्मोति पत्नी ॥
तत्पुत्रा गुणिनो ऽभवन् भुवि हरिश्चन्द्रादयो विश्रुताः श्रीदेवीप्रमुखाच धर्मधिपणापात्राणि तत्पुत्रिकाः । तत्प्रीत्यर्थमिदं व्यधायि तदुपहरागच्छष्टात्मभि ( ? ) - भूयिष्टानि च पुस्तकानि ........ ..... सोऽलेखयत् " शशिजलधिसूर्यवर्षे शुचिमासे रविदिने सिताष्टम्याम् | जिनधर्मप्रतिबोध: क्लृप्तोऽयं गुर्जरेन्द्रपुरे || प्रस्तावपञ्चकेऽप्यत्राष्टौ सहस्राण्यनुष्टुभाम् । एकैकाक्षरसंख्यातान्यधिकान्यष्टभिः शतैः ॥
संवत् १४५८ वर्षे द्वितीयभाद्रपदवृदि ४ तिथौ शुक्रदिन श्रीस्तंभतीर्थे वृहद्ध ( वृद्ध ) पौपधशालायां भट्ट • श्रीजयतिलकसुरीणां उपदेशेन श्रीकुमारपाल प्रतिवाद्यपुस्तकं लिखितमिदं ॥ कायस्थ ज्ञातीयमहं मंडलिकमुत पेतालिखितं ॥ चिरं नंदतु || छ | उ० श्रजियप्रभगणिसप्य ( शिष्य ) उ० श्रजियमंदिरगणि सध्य ( शिष्य ) भट्टा० श्रीकल्याणरत्नसूरिगुरुभ्यो नमः पं० व (वि) द्यारत्नगाणि ।
सोमप्रभाचार्य रचित शतार्थवृत्तकाव्यनी टीकाना प्रारंभमां नीचे प्रमाणे ५ लोको आपवामां आ व्या के जेमां १०० अर्थोनी अनुक्रमणिका आपवामां आवी छे.
अत्र स्तुताचतुर्विंशतिजिना: सिद्ध-सूर्य उपाध्यायाः । मुनि-पुण्डरीक - गौतम - सुधर्म - पञ्चव्रती - समयाः ॥ श्रुतदेवी - पुरुषार्थाः विधि - नारद - देव - विष्णु - चलभद्राः । श्रीः प्रद्युम्नश्चक्र शङ्ख- शिव - गिरिसुता - स्कन्दाः || हेरम्बः कैलाशो प्रह - दिक्पाला जयन्त- घन-मदिराः । कनका- Sब्धि-सिंह- हय-करि- सरोज-भुजगाः शुको ऽरण्यम् ॥ मानसरो--S-वैद्या - निलसुत - पत्नी - महा. गुरुचतुष्कम् । जयसिंह कुमारनृपाः जयदेवो मुलराज || थोसिद्धपालकावि रजितदेवसूरि-र्गुरुर्विजयसिंहः । ताच्छप्यः सोमप्रभरिश्च शतार्थवृत्तकविः ॥
शतार्थवृत्तनी वृत्तिना अंतमां सोमप्रभाचार्यना पिताविगेरेना उल्लेखवाला जे लोको आप्या छे ते नीचे प्रमाणे छे.
म एव शिष्यः स्वरुतैः कपिश्वैर्गुरो गरिम्ना जितकाञ्चनादेः | गृहस्थभावा-ऽन्वयकीर्तनेन व्यनक्ति भक्ति पुनरुक्तमेताम् ॥ प्राग्वाटान्वयनीरराशिरजनीजानिर्जिनाचपरः संजातो जिनदेव इत्यभिधया चूडामणिर्मन्त्रिणाम् । यस्यौदार्य-विवेक विक्रम दया दाक्षिण्य- पुण्यैर्गुणैः । साम्यं लब्धुमहर्निश जगदपि विलयन्न विभ्राभ्यति ॥
तस्याऽऽत्मजः सुजनमण्डलमौलिरत्नमुज्जृम्भितेन्द्रियजयोऽजनि सर्वदेवः । एकस्थ सर्वगुण निर्मित कौतुकेन धात्रा रुतोऽयमिति यः प्रथितः पृथिव्याम् ॥
सूनुस्तस्य प्रथमकमलादर्पण: पुण्यकामः कौमारेऽपि स्मरमदजयी जैनदीक्षां प्रपन्नः । विश्वेस्याऽपि श्रुतजलनिधेः पारमासाद्य जज्ञे श्रीमान् सोमप्रभ इति लसत्कीर्तिराचार्यवर्यः ॥ यो गृह्णाति समश्रुतं चइति यस्तत्कद्भुतं पाटवं काव्यं यस्त्वरितं करोति तनुते यः पावनीं देशनाम् । योऽयध्नान् सुमतेश्चरित्र + + भट्टाः सूक्तिपंक्तिपरां श्रीसोमप्रभसूरिरेष वृत्ते शतार्थं व्यधनं ॥

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137