Book Title: Indian Antiquary Vol 40
Author(s): Richard Carnac Temple, Devadatta Ramkrishna Bhandarkar
Publisher: Swati Publications
View full book text
________________
JEN, 1911 1
JAINA ICONOGRAPHY
प्रविश्य पूर्वद्वारेण कृत्वा च त्रिः प्रदक्षिणाम् | तीर्थनाथं तीर्थं च नत्वा प्राकार भाहिमे ।। ४६९ ।। स्थानं विहाय साधूनां साध्वीनां च तदन्तरे । पूर्ववैमानिकखियः || ४०० ||
प्रविश्यापाच्यद्वारेण विधिना तेन नैर्ऋते । क्रमे गास्थु भवनेश ज्योतिष्कञ्यन्तरास्त्रयः || ४७१ || प्रविश्य प्रत्यग्द्वारात्प्राग्विधिपूर्व मरुद्दिशि । अतिष्ठन्भवनपति ज्योतिष्कव्यन्तराः सुराः || ४०२ ॥ प्रविश्योदीच्यद्वारेण तेनैव विधिना क्रमात् | ऐशान्यां कल्पदेवाश्च नरा नार्योऽवतस्थिरे || ४७३ ||
Translation.
युग्मम् ॥
157
(Vs. 469-70). Having entered by the eastern gateway, having performed the circumambulation thrice and having saluted the tirtha and the lord of the tirtha (i.e., the Jina) on the first (i.e., uppermost) rampart, the Vaimânika goddesses, having left the place of the male and the female ascetics, remained standing in the south-east direction in their midst.
(V. 471 ). Having entered by the southern gateway, the wives of the Bhavanapatis, Jyotishkas and Vyantaras, after (the performance of) the same mode (of salutation), remained in order in the _south-west.
(V. 472). Having entered by the western gate, the gods Bhavanapatis, Jyotishkas and Vyantaras, after (performing) the previous mode (of salutation), remained in the north-west..
(V. 473). Having entered by the northern gate, and (performed) the same mode of salutation, the Kalpadevas, men and women, remained in succession in the north-east.
इ आवस्यवित्ती वृत्तं चुनीद पुए मुणि निविदा || मासमणी दो उदा सेसा विद्मा उ नव ॥ १७ ॥
मुनयो निविष्टा उस्कृष्टिकासिंहासनेन वैमानिकादेवी श्रमणी द्वयं उड़े स्थिता । शेषा नव सभाः स्थिता उपविष्टाः || १७ ||
(V. 17 ). ( Such is the Avasyaka-vritti, but it is said in the Charni, that) the Manis (male ascetics) sit (in an utkatikas attitude); the Vaimanika goddesses and female ascetics both stand, and the nine remaining congregations sit (ordinarily).
बीअंती तिरि ईसाथि देवच्छंदों का जाय तह तो ॥ सह चउरंसे दुदु वावि कोणउ वहि इक्षिका || १८
द्वितीयवप्रान्तस्तिर्यञ्चः । तत्रैव ईशानको प्रभोविश्रामार्थे देवच्छन्दकः रत्नमयः । यानानि वाहनानि भवन्ति तृतीयमान्तः चतुर सकीएकेका बहिष्पवार
याची का
कोसु इति च स्तोत्रान्तरे पाठः || १८
(V. 18). Inside the second ( rampart) are the animals and in the north-east (corner thereof). a devachchhanda; inside the third are the vehicles and also two step-wells in each corner when it
is a square, and one (at each gateway) when it is a round, samavasarana.
The following from Hemachandra's work may be cited in this connection :
प्रतिद्वारं च चक्रे तैर्वापी काञ्चनपङ्गजा । समवसरणव इव द्वारचतुष्कभृत् || ४४३ ॥ प्राकारस्य द्वितीयस्यान्तरे चोत्तरपूर्वतः । देवच्छन्द विश्वस्ते स्वामिविश्रामहेतवे ॥ ४४४ ॥ द्वितीयस्य सुवप्रस्य तिर्यञ्चस्तस्युरंन्तरे ।
वाहनानि तृतीयस्य प्राकारस्य तु मध्यतः ॥ ४०६ ॥ प्राकारस्य तृतीयस्य बाह्यदेशेऽभवन्पुनः ।
विशन्तः केपि निर्यान्तः केपि तिर्यग्नरामराः || ४७७ ॥
• Utkrishtika-simhasana of the commentary, which is meaningless, is probably a mistake for Utkatik-Asana,