Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 1182 कस्योपलक्षणत्वायनुबन्धकस्य च न भवति / सूत्रोक्तैकानुबन्धे शब्दे योऽनुबन्धोऽस्ति तस्य द्याद्यनुबन्धकेऽपि सद्भावात् तस्यापि ग्रहणे प्रसक्ते प्रतिषेधार्थोऽयं न्यायः / यथा 'य्यक्ये' // 1 / 2 / 25 // इत्यत्र एकानुबन्धक्यस्य वर्जनात् द्यनुबन्धके क्यनि क्यङि च अवावौ स्यातामेव / तेन गव्यति गव्यते नाव्यति नाव्यत इत्यादि सिद्धम् / ज्ञापकमस्य 'दीर्घश्वियङ्यक्क्ये' // 4 / 3 / 108 // इत्यत्र क्येष्विति बहुवचनम् / तद्धि क्यक्यनक्यक्यङामविशेषेण ग्रहणार्थम् / एतन्न्यायाभावे जातिविवक्षायामेकवचनेनापि सर्वेषां ग्रहणमायास्यतीति बहुवचननिर्देशः किमर्थः / अस्याप्यनित्यत्वम् / ' आपो डिन्तां ये यास् यास् याम् ' // 1 / 4 / 17 // इत्यत्र आप इव डापोऽपि ग्रहणात् / तेन मालायै इत्यादिवत् सीमन् शब्दाद् अपि सीमायै इत्याद्यपि सिद्धम् // 34 // - नानुबन्धकृतान्यसारूप्यानेकस्वरत्वानेकवर्णत्वादीनि // 36 // अनुबन्धकृतं मिथो विसदृशरूपमसारूप्यम् अनेकस्वरत्वम् अनेकवर्णत्वं च न स्यात् / लक्षणे क्वचिदपि निषेधाभावात् प्राप्तान्यसारूप्यादीन्यनेन निषिद्धयन्ते / असारूप्यं यथा-अणो डेनासरूपत्वाभावात् ' आतोडोज्ह्वा० / // 5 / 1 76 // इति डविषये 'कर्मणोऽण् ' // 5 / 1 / 72 // इति प्राप्त: अण् ' असरूपोऽपवादे० // 5 / 1 / 16 // इत्यनेनानुमतत्वान्न भवति / अन्यथा गोदाय इत्यनिष्टं स्यात् / ज्ञापकमस्य 'कृवृषिमृजिशंसिगुहिदुहिजपो वा' // 5 // 142 // इति क्यपो विकल्पनम् / तद्धि पक्षे 'ऋवर्णव्यञ्जनाद् घ्यण् / // 5 // 1 // 17 // इत्यौत्सर्गिकध्यणर्थम् / एतन्न्यायाभावेऽनुबन्धेन क्यचोऽसरूपत्वात् 'असरूपोपवादे०' इत्यनेनैव पक्षे ध्यण् सेत्स्यतीति किमर्थं तत्कुर्यात् / अनेकस्वरत्वं यथा-धातुपाठे ' डुपचीं ' इति पठितस्यापि पच्धातोरनुबन्धवशादनेकस्वरत्वाभावेन पपाचेति परीक्षायाम् 'धातोरनेकस्वरात्' // 3 / 4 / 46 // इत्याम् न / ज्ञापकमस्य 'निन्दहिसक्लिशखाद०' // 5 / 2 / 68 // इति सूत्रे निन्दादिग्रहणम् / यदि ह्यनुबन्धकृतमनेकस्वरत्वं स्यात्तहिं धातुपाठे ‘णिदु कुत्सायाम् , हिसु हिंसायाम् ' इत्यादिपाठात् अनेकस्वरत्वेन धातोरनेकस्वरादित्यनेनैवाम् सेत्स्यतीति कुतस्तेषामाविधानाय पृथग्ग्रहणं क्रियेत / अनेक वर्णत्वं यथा-'वन्याङ्पञ्चमस्य' // 4 // 2 // 65 // इत्याङादेशस्य ङित्वेन बर्णद्वयभवनेऽपि अनुबन्धकृतानेकवर्णवत्त्वाभावाद् घुणि भ्रमणे इत्यस्मात् 'मन्वनक्वनिविच क्वचित् // 5 / 1147 // इति पनि ध्वावा इत्यत्र 'षष्ठयान्त्यस्य' // 7 / 4 / 106 // इति पञ्चममात्रस्यैवाङादेशो नतु ' अनेकवर्णः सर्वत्र' // 74 / 107 // इति सर्वादेशः / ज्ञापकमस्य करोषस्येव गन्धोऽस्य करीषगन्धिः, तस्यापत्यं स्त्री कारीषगन्ध्या, तस्याः पुत्रः कारीषगन्धीपुत्रः इत्यत्र व्याया ईजादेशविधायके 'ष्यापुत्रपत्योः केवलयोरीच्० // 2483 // इत्यत्र ष्यायाः स्थानित्वेन 'ष्यायाः ईच्' इति भेदनिर्देशे युकेऽपि ष्या इत्यस्य ईज्रूपसर्वादेशत्वार्थ व्यैव ईच
Loading... Page Navigation 1 ... 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254