Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri

View full book text
Previous | Next

Page 1208
________________ 1995 इति ने। णः सिद्धः। द्वौ यथा-प्रतिपूर्वस्य पतेर्यङ्लुपि दिवि 'व्यञ्जनाद्देः सश्च द // 4 // 3 // 78 // इति तल्लुकि प्रण्यपनीपतदित्यादावट्। आदिशब्दनिर्दिष्टत्वेन न्यश्चान्तशब्दनिर्दिष्टत्वेनागमत्वात्तद्युतस्यापि पतेः पतिग्रहणेन ग्रहणात् 'नेमादा०' इति नेणिः सिद्धः / त्रयो यथा-प्रनिपूर्वस्य यमर्यङ्लुपि अद्यतन्यां प्रण्ययंयंसीदित्यत्राडागमम्वागमसागमयुतेऽपि यमौ परे ' अकखाद्यषान्ते // 2 // 380 // इति ने! णः सिद्धः। ज्ञापकमस्य सेटक्कसोरुषादेशाय 'वसुष्मतौ च // 2 // 1 / 105 // इत्येतद्भिन्नयत्नाकरणम् / एतन्न्यायाभावे 'वसुष्मतौ च' इत्यनेनानिटः क्वसोरुषादेशे बभूवुषीत्यादीनां सिद्धावपि पेचुषीत्यादिसेटक्वस्वन्तानां सिद्धयर्थमुषादेशविधायकं सूत्रान्तरं कर्तव्यमेव / अनित्यश्चायम् / 'केः स्कन्दोक्तयोः // 2 // 3151 // इति षत्वसत्रे अदसहितस्य स्कन्दग्रहणेनाग्रहणे व्यस्कन्दादित्यादौ षत्वस्याभवनात् / अनित्यत्वे ज्ञापकं त 'उपसर्गात्सुगसवसो० // 23 // 39 // इत्यत्र अटयपीति वचनम् / तद्धि अभ्यषुणोदित्यादावड्व्यवधानेऽपि षत्वार्थम् / नित्यत्वे त्वस्य सुग्ग्रहणेनासहितस्यापि सुगो ग्रहणसिद्धेरटा व्यवधानाभवनादट्यपीति न वक्तव्यमेव / 'आगमोऽनुपघाती' त्यपि न्यायो विद्यते परं सोऽप्यत्रैवान्तर्भवति समानफलत्वात् // 68 // स्वाङ्गमव्यवधायि // 69 // द्विरुक्तादिकं स्वमङ्गं धात्वादेनिजाङ्गिनः कार्ये कर्तव्ये व्याघातकं न भवति / स्वाङ्गत्वस्य ह्येतावदेव फलमिति ज्ञापनार्थोऽयं न्यायः। यथा संचस्कारेत्यत्र सम् कृ इति स्थितेऽन्तरङ्गत्वात् प्रथमं स्सटि ततश्च तदवसरप्राप्ते 'स्सटि समः' // 1 // 3 / 12 // 'लुक' // 13 // 13 // इति सूत्रे बाधित्वा परत्वान्नित्यत्वाद् धातुमात्राश्रयत्वेनान्तरङ्गत्वाच्च णवि तदाश्रिते द्वित्वादौ च कृते संचस्कृ इति स्थिते एतन्न्यायाद् धात्वङ्गेन द्वित्वजचकारेण समो व्यवधानाभवनात् निमित्ताभाव इति न्यायप्राप्ता स्सटो निवृत्ति भूत् / ज्ञापकमस्य ‘ने दा०' // 2 // 379 // इति सूत्रस्य 'द्वित्वेऽप्यन्तेऽप्यनितेः० // 2 // 379 // इति सूत्रान्तरकरणं तत्र च द्वित्वेऽपीत्यननुवर्तयित्वा ङ्मादिधातूनां सामान्यनिर्देशः / तथाहि नेर्णत्वं तावत् प्रणिपततीत्यादिवत् प्रणिपपातेत्यादावपीष्टम् / तच्च तदैव सिद्धयेत् यदि ‘ने दिा' इत्येतत् 'द्वित्वेऽप्यन्ते' इत्येतदनन्तरं क्रियेत तत्र च द्वित्वेऽपीत्यनुवत्यैत / एवं हि द्वित्वेऽप्यद्वित्वेऽपि च ङ्मादिधातुषु परेषु नेणः सिद्धयत्येव / यत्तु तथा न कृतं किन्तु सामान्येन ङ्मादिधातव एव निर्दिष्टास्तज्ज्ञायते प्रणिपततीत्यादिवत् प्रणिपपातेत्यादावपि ' ने दा०' इत्यनेनैव णत्वं सेत्स्यति; द्वित्वजस्य पस्य धातोः स्वाङ्गत्वात् स्वाङ्गमव्यवधायीति न्यायस्य सद्भावात् / अ. नित्यश्वायम् / 'वेःस्कन्दोक्तयोः' // 23351 // इत्यत्र द्वित्वसहितस्य स्कन्दः अग्रहणाविचिस्कन्त्सतीत्यादौ षत्वाभावात् / अनित्यत्वे ज्ञापकं तु प्रतितष्ठावि. त्यादौ द्वित्वब्यवधानेऽपि षत्वार्थ 'स्थासेनिसेध०' // 2340 // इत्यत्र द्वित्वे

Loading...

Page Navigation
1 ... 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254