Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri

View full book text
Previous | Next

Page 1216
________________ 1203 पूर्व पूर्वोत्तरपदयोः कार्य कार्य पश्चात् सन्धिकार्यम् // 8 // __ अन्तरङ्गं बहिरङ्गादित्याद्यपवादोऽयम् / तत्र पूर्वपदकार्य यथा-अग्निश्चेन्द्रश्च अग्नेन्द्रौ इत्यत्र पूर्वपदस्याग्नेरिकारस्य 'वेदसहश्रुता०' // 4 / 2 / 41 // इत्यात्वमेव द्वन्द्वसमासापेक्षत्वाद् बहिरङ्गमपि प्रथमं क्रियते नतु तदनपेक्षत्वादन्तरङ्गमपि 'समानानां तेन // 1 / 2 / 1 // इति दीर्घत्वरूपं सन्धिकार्यम् / अत्रांशे ज्ञापकं 'य्वः पदान्तात्प्रागैदौत्' // 74 / 5 // इत्यत्र वृद्धिप्राप्तौ सत्यामित्यधिकारानुवतनम् / तद्धि व्याकरणं वेत्त्यधीते वा वैयाकरणः, स्वश्वस्यायं सौवश्व इत्यादौ वि-आकरण-अण् , सु-अश्व-अण, इति स्थिते वि-सुशब्दयोरणि वृद्धिरूपं पूर्वपदकार्यमेव प्रथमं प्राप्स्यति नतु यत्ववत्वरूपं सन्धिकार्यमिति संभाव्यैव / तत्प्राप्तौ च सत्यां ‘यवः पदान्तात्' इतिसूत्रकरणसामर्थ्यात् वृद्धिं बाधित्वा यत्ववत्वे एव स्यातां तत ऐदौतौ चेति एतन्न्यायांशाभावे व्याकरणस्वश्वशब्देयोनिप्पादनकाल एव यत्ववत्वभवनादिवर्णावर्णयोः कथं वृद्धिप्राप्तिः स्यात्तदभावे च कथमेतत्सूत्रेण ऐदौतौ स्याताम् / अस्यांशस्यानित्यत्वं न दृश्यते / उत्तरपदकार्य यथा-परमश्चासावयं च परमायमित्यत्र उत्तरपदस्येदमः स्यादिपुंलिङ्गापेक्षत्वाद् बहिरङ्गोऽपि 'अयमियं पुंस्त्रियोः सौ' // 2 / 9 / 38 // इति अयमादेशः उत्तरपदकार्यमिति प्रथमं क्रियते नतु अन्तरङ्गम् 'अवर्णस्येव० // 22 / 6 // इत्येत्वरूपं सन्धिकार्यम् / अत्रांशे च ज्ञापकम् अग्नेन्द्रौ देवते अस्येति 'देवता' // 6 // 2 // 101 // इत्यणि आग्नेन्द्रं सूक्तमित्यत्र प्रथमं पूर्वपदकार्ये ' वेदसहश्रुता०' // 32 // 41 // इत्यनेनागेरित आत्वे तदनु अणि परे ' देवतानामात्वादौ' // 74 / 28 // इत्युभयपदवृद्धौ प्राप्तायामिन्द्रशब्दरूपस्योत्तरपदस्य ' आतो नेन्द्रवरुणस्य' // 74 / 29 // इत्यनेन वृद्धिनिषेधः। एतन्न्यायांशाभावे इन्द्रशब्दस्थद्विस्वरमध्यात् प्रथमस्वरे अन्तरङ्गत्वात् प्रथमं ' अवर्णस्येवर्णा०' इत्येत्वभवनादपहृते द्वितीयस्वरे च अणि परे परत्वात् ' अवर्णवर्णस्य, // 4 // 68 // इति लुकापहृते इन्द्रशब्दस्य स्वराभावाद् वृद्धिप्राप्तेरेवाभावेन तन्निषेधो व्यर्थ एव स्यात् / अनित्योंऽशोऽयम् / तेन परम इर्यस्य तस्य परमेरित्यत्रेकारस्य 'ङित्यदिति' // 1 / 4 / 23 // इत्येत्वरूपमुत्तरपदकार्य प्रथमं न / सति हि तस्मिन् परमैरित्यनिष्टमापद्येत // 85 // संज्ञा न संज्ञान्तरबाधिका // 86 // यथा प्रस्थ इत्यत्र प्रस्य गत्युपसर्गसंशयोः सद्भावात् 'गतिक्वन्यः // 3 / 1142 // इति तत्पुरुषः 'उपसर्गादातो डोऽश्यः' // 5 // 1 // 56 // इति डश्च युगपदभूताम् / ज्ञापकमस्य प्रादीनां 'धातोः पूजार्थ' // 11 // इत्युपसर्गसंशाकरणम् / यदि हि 'ऊर्याद्यनुकरण' // 31 // 2 // इत्याधनन्तरसूत्रक्रियमाणया गतिसंज्ञयोपसर्गसंज्ञा बाध्यमाना स्यात्तदा निष्फत्वादुपसर्गसंज्ञा कुर्यादेव न / अनित्यश्वायम् / 'स्पृहेाप्यं वा' // 2 / 2 / 26 // इत्यत्र वाग्रहणात् / नित्यत्वे त्वस्य कर्मसंप्रदानसंज्ञयोर्बाध्यबाधकभावाभावादुभयोरपि तयोः प्रवृत्तेर्विकल्पाकरणेऽपि विभक्तिद्वयेन चैत्रं

Loading...

Page Navigation
1 ... 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254