Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 1214 कोऽर्थः ? ते धातवः कृता इति नोच्यन्ते। वृक्षेष्वित्यादौ सुपः 'सप्तम्यधिकरणे' // 2195 // इति सूत्रमुच्चार्य स्थापितत्वेन कृतत्वभवनाद् यथा तदीयसस्य षत्वं स्यात्तथा धातोरपि धातुपाठसूत्रमुच्चार्य स्थापनेन तदीयसस्य कृतत्वप्रसङ्गात् षत्वप्रसक्तिरिति तस्य कृतत्वनिषेधार्थोऽयं न्यायः / तेन मुसच-औणादिके कित्यले मुसलमित्यत्र सस्य कृतत्वाभावात् 'नाम्यन्तस्था० // 2 // 3 // 15 // इति षत्वं नाभूत् / ज्ञापकमस्य मुसलादौ षत्वं निषेधुं यत्नाकरणम् / शुद्धति किम् / षन भक्तावित्यस्य 'षः सोष्टयै' // 2 // 3 // 98 // इति से कृते सन् इति रूपस्य कृत्रिमत्वात् णो डे असीषणदित्यादौ 'नाम्यन्तस्था०' // 2 // 3 // 15 // इति षत्वं यथा स्यात् / अनित्यत्वमस्य न दृश्यते // 107 // किबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते // 108 // क्विबित्युपलक्षणत्वाद्विचन्ता अपि / धातुत्वमिति सामान्योक्तेऽपि नामार्थे संवलितधात्वर्थाभिधायित्वाद् गौणधातुत्वम् / तत एव शब्दत्वं चोपचाराद् वृक्षादिवन्नामत्वं च प्रतिपद्यन्ते-धातुत्वनामत्वयोः कार्य लभन्ते इत्यर्थः। अन्योऽन्यविरुद्धकार्यप्रापणार्थोऽयं न्यायः / यथा नियौ लुवौ इत्यादौ धातुत्वाद् 'धातो. रिवर्ण० // 21150 // इति इयुवौ, शब्दत्वाच्च स्यादयः / ज्ञापकमस्य 'धातोरिवर्ण०' इत्युवबाधकं 'स्यादौ वः // 2 // 1 // 57 // इति वत्वकरणम् / तथाहिवत्वं तावद्धातोः स्यादावनन्तरे सत्युक्तम् / स्यादिश्च धातोरनन्तरस्तदा स्याद्यदा धातुः क्विबन्तः स्यात्तस्य च यदि नामत्वं स्यान्नत्वन्यथा / क्विबन्तानां धातुत्वनामत्वोभयमेतन्न्यायादेवेति / तथा च वस्विच्छति क्यनि क्विपि च तल्लुकि वसूः वस्वी इत्यादौ वत्वं सिद्धम् / अनित्यश्चायम् / तेन आख्यातक्विबन्तानां धातुत्वमेव न तु नामत्वमिति राजनतीत्यत्र त्यादिरेव न तु स्यादिः // 108 // उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभाक् // 109 // __ उभयोः स्थानिनोः स्थाने निष्पन्न आदेशो यथेच्छमन्यतरजोऽपि व्यवह्रियते पुत्र इव मातापित्रोः // उभयोः कार्ययोगपधेन प्रसङ्गे क्रमेण प्रापणार्थीऽयं न्यायः / यथा आङ्, ईषि गत्यादौ, आ ईष्यः एष्यः ततः प्रेण योगे आ ईतोः स्थानजस्य एतो यदा आङादेशत्वं तदा 'ओमाङि' // 12 // 18 // इत्यल्लोपे प्रेष्य इति स्यात् / यदा तु धात्वादेशत्वं तदा 'उपसर्गस्यानिणे०' // 1 / 2 / 19 // इत्यनेन प्रस्याल्लोपः प्राप्नोति / परं तं बाधित्वा विशेषविहितत्वात् 'प्रस्यैषैष्योढोढ्यूहे स्वरेण' // 12 / 14 // इत्वैत्वे प्रैष्य इति स्यात् / शापकमस्य 'गडदवादे० ' // 2 // 1177 // इत्यत्र प्रत्यययोरिति न्यायात्प्रत्ययत्वे लब्धेऽपि साक्षात् प्रत्ययशब्दग्रहणम् / तथाहि-धाधातोर्वसि द्वित्वे पूर्वस्य ह्रस्वे 'द्वितीयतुर्ययोः पूर्वी ' // 4 / 1 / 42 // इति दत्वे 'नश्चातः // 4 / 2 / 96 // इति धातोराल्लुकि 'अदीर्घात् // 1 // 3 // 32 // इति धस्य द्वित्वं यदा क्रियते तदा दव इत्यत्र ध्वस्य प्रकृतिप्रत्ययस्थानजस्य यद्येतन्न्यायेन प्रत्ययत्वमापाद्यते तदा कृतद्वित्वधकारसंबंधिना प्रथमधकारेणान्तर्वर्तमानेन धातोश्चतुर्थान्तत्वसद्भावादा
Loading... Page Navigation 1 ... 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254