Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri

View full book text
Previous | Next

Page 1230
________________ विहितत्वात् ‘णकतृचौ' इति णकोऽपि ' असरूपोऽपवादे० // 5 / 1116 // इत्यनेन भवन यदि स्यात् तर्हि किमिति णकार्थ 'वादेश्च णकः' इति सूत्रं क्रियेत / यत्तु कृतं तच्छीलाद्यर्थेषु 'णकतचौ' // 5 // 1 // 48 // इति णकस्यार्थे विधानात् प्राप्नुवतोऽप्येतन्यायादनागमनसंभावनयैव / अस्य चानित्यत्वात् क्वचिच्छीलाद्यर्थेऽर्थसामान्यविहितोऽसरूपोत्सर्गकृत्प्रत्ययः स्यादपि / यथा 'कामक्रोधौ मनुप्याणां खादितारौ वृकाविव' / अत्र 'निन्दहिंसक्लिशखाद० // 5 / / 68 // इति प्राप्तः शीलाद्यर्थसामान्यविहितस्तृच् / न चायं तृन्नितिषाच्यम् / तृनः कर्मणि 'तृन्नुदन्ताव्यय० // 2 / 2 / 90 // इति षष्ठीनिषेधात् / नास्त्यत्र शीलाद्यर्थ इत्यपि न वाच्यम् / तं विना मनुष्यखादनशीलवृकोपमाया अनुपपत्तेः // 113 // त्यादिष्वन्योन्यं नासरूपोत्सर्गविधिः // 114 // यत्रोत्सर्गरूपायास्त्यादिविभक्तेविषये अपवादरूपा त्यादिविभक्तिरागच्छन्ती स्यात्तत्र तद्विषये औत्सगिकी त्यादिविभक्तिः 'असरूपोऽपवादे // 51 / 16 // इत्यनेन प्राप्ताऽप्येतन्म्यायेन निषिध्यते / यथा स्मरसि चैत्र कश्मीरेषु वत्स्याम इत्यादौ 'अयदि स्मृत्यर्थे भविष्यन्ती' // 52 / 9 // इति भविष्यन्ती / तद्विषये 'अनद्यनते हस्तनी' // 5 // 27 // इति शस्तनी तु प्राप्ताऽपि न स्यात् / अन्योऽन्यमितिवचनाच त्यादिविभक्तीनामेवान्योन्यमसरूपोत्सर्गविधिनिषिध्यते / प्रत्ययेन तु समं स्यादिविभक्तीनां सोऽस्त्येव / तेनोपशुश्रावेत्यादी 'श्रुसवस्भ्यः परोक्षावा' // 5 / 2 / 1 // इति परोक्षावत्तद्विषये उत्सर्गभूतातादयोऽपि स्युरेव। यथा उपश्रुतः उपश्रुततवानित्यादि / ज्ञापकमस्य 'श्रुसद०' इत्यत्र वाग्रहणम्। तद्धिं पक्षे यथास्वकालमद्यतनीह्यस्तन्यर्थम् / ते चैतन्न्यायाभावे असरूपत्वात् सिद्धे एवेत्यतः किमिति तदर्थ वाग्रहणं क्रियेत / यदि परमेतन्न्यायसद्भावात् 'श्रुसद० // 5 // 21 // इति परोक्षया औत्सर्गिक्यावद्यतनीयस्तन्यौ बाधिष्येते इत्याशंक्य पक्षे यथास्वकालं ते अपि स्तामिति बुद्धया 'श्रुसद० // 5 / 2 / 1 // इत्यत्र वाग्रहणं सफलम्। अनित्यस्तु नायम् / 'असरूपोऽपवादे' // 5 // 1 // 16 // इत्यस्यापवादाविमौ // 114 // _स्त्रीखलना अलो वाधकाः स्त्रियाः खलनौ // 11 // स्त्रीति-स्त्रयुक्तप्रत्ययाःक्त्यादयः / अन इति चानट् प्रत्ययः / 'असरूपो. ऽपवादे० // 5 // 1 // 16 // इत्यनेन प्राक्तरिति वचनात् 'स्त्रियां क्तिः // 5 / 3 / 91 // इत्यतःप्राग् ये कृत्प्रत्ययास्तेषु पाक्षिकोऽसरूपविधिर्व्यवस्थापितस्तदग्रेतनप्रत्ययानां तु स्पर्द्ध सति व्यवस्थार्थोऽयं न्यायः। यथा चयनं चितिरित्यादौ स्त्रियांक्ति-'युवर्णवृदृवशरणगमृग्रहः // 5 // 3 // 28 // इत्याभ्यां क्रमात् ख्यलोः प्राप्तौ परत्वात् स्त्येव। दुःखेन चीयते दुश्चयमित्यादौ 'दुःस्वीषतःकृच्छ्राकृच्छ्रार्थात्खल' // 5 // 3 // 139 // 'युवर्ण' इत्याभ्यां कमात्खललोः प्राप्तौ परत्वात् खलेव / पलाशानि शात्यन्तेऽनेनेति पलाशशातनो दण्ड इत्यादौ ‘करणाधारे' // 53 / 139 // 'युवर्ण०' इत्याभ्यां क्रमादनडलोः प्राप्तौ परत्वादनडेव / तथा दुःखेव भिद्यते इति दुर्भिदा भूरित्यादौ 'स्त्रियांक्तिः 'दुःस्वीषतः' इत्याभ्यां क्रमात् स्त्रीखलोप्राप्तौ परत्वात् 153

Loading...

Page Navigation
1 ... 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254