Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri

View full book text
Previous | Next

Page 1221
________________ 1208 एतद् झापकमादशभ्य इति पदं व्युदस्य शेषवाक्यापेक्षया योज्यम् / संख्येये वर्तमानाऽपि काचित्संख्यास्तीत्येतावत एवार्थस्थानेन ज्ञाप्यमानत्वात् / अस्य चानित्यत्वम् / तेन 'आसन्नादूर०' // 3 // 120 // इति बहुव्रोहौ 'प्रमाणीसंख्याइ डः // 73 / 128 // इति डे च आसन्नदशा इति कोऽर्थः नवैकादश धा / अत्र आसन्ना दशेति कोऽर्थः ? दश संख्या येषामिति वाक्यं सिद्धम् // 94 // णौ यत्कृतं कार्य तत्सर्व स्थानिवद् भवति // 9 // णाविति निमित्तसप्तमी / यथा स्फुरत् णौ सनि पुस्फारयिषति / अत्र 'चि. स्फुरोर्न वा // 4 // 2 // 12 // इति आत्वस्य णौ निमित्ते सति कृतस्य स्थानिवद्भावात् स्फु इति द्वित्वं सिद्धम् / झापकमस्य युक् मिश्रणे, पूग्श् पवने आभ्यां सनि यियविषति, पिपविषतीत्यादौ पूर्वस्य उत इत्वार्थमोः पयेऽवणे इत्येतावेतैव सूत्रेण सरत्यपि जुं गतौ सौत्रो धातुः, यौतिपुनाती तु प्रागुक्तावेव-एभ्यो णौ सनि जिजावयिषति, यियावयिषति, पिपावयिषतीत्यादौ ण्यन्तानामपि जवत्यादीनामुत इत्वार्थ 'ओन्तिस्थापवर्गेऽवणे' // 4 // 1 // 60 // इति बृहत्सूत्रकरणम् / एतन्न्यायाभावे जिजावयिषतीत्यादिष्वन्तरङ्गत्वात् प्रथमं वृद्धयावादेशौ कृत्वा पश्चाद् द्वित्वे 'सन्यस्य' // 4 / 159 // इत्यनेनैव इत्वं सिद्धयतीति किमर्थ 'ओन्तिस्था० // 4 // 1 // 60 // इति बृहत्सूत्रं क्रियेत / परमेतन्न्यायेन वृद्धयादेः स. र्वस्य स्थानिवद्भवनात् ' सन्यस्य ' इत्यनेनेत्वासिद्धेरुत इत्वार्थ 'ओन्तिस्था०' इति बृहत्सूत्रकरणम् / अनित्यश्चायम् / तेन यस्य णिनिमित्तकृतकार्यस्य स्थानिवद्भावश्चिकीर्ण्यते तदाऽऽधारभूतो वर्णो वर्णसमुदायो वा अवर्णवान् यदि स्यात्तदैवायं न्यायः स्फुरेन्नान्यथा / तेन कृतणश्चरादित्वात् णिचि ‘कृतः कीर्तिः' // 4 / 4 / 122 // इति कीर्तादेशे अचिकीर्तत् / अत्र की इत्येव द्वित्वं न तु कृ इति / कीर्त इतिवर्णसमुदायस्य ईकारवत्त्वादवर्णत्त्वाभावेन स्थानिवद्भावाभवनात् / अयं न्यायः 'स्थानीवावर्णविधौ // 74 / 109 // इति परिभाषायाः प्रपञ्चः // 15 // द्विर्बद्धं सुबद्धं भवति // 96 // अयमर्थः-यदर्थ व्याकरणधातुपाठादौ प्रयत्नद्वयं कृतं तद् द्विर्बद्ध कार्य सुब द्धम्-अव्यभिचारि स्यात् / यथा असूच क्षेपणे-अद्य०-आस्थत्-इत्यत्राङो न व्यभिचारः। अस्यतेः 'शास्त्यमुवक्तिख्यातेरङ्' // 30 // 60 // इति सूत्रे पुष्यादौ च पाठात् / अन्येषां तु पुष्यादिपठितानां क्वचित्तद्वयभिचारोऽपि। यथा 'भगवन्मा कोपी'रिति बालरामायणे / अत्र पुष्यादित्वेऽप्यङ् न / ज्ञापकमस्य दशेर्यङ्लुपि दंदशीतीत्यत्र नस्य लोपः केनापि सूत्रेणाविहितोऽपि स्यादेवेति ज्ञापनार्थ 'गृलु पसदचर०' // 34 / 12 // इत्यत्र दशेति निर्देशे कृतेऽपि पुनस्तदर्थ ' जपजभदह' // 41152 // इत्यत्रापि दशेति निर्देशः। स हि शापकेन सकृज्ज्ञापितो यो विधिः स समासान्तागमेति न्यायात् दशैकादशशब्दस्यादन्तत्ववत् क्वचिदनित्य

Loading...

Page Navigation
1 ... 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254