Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 1209 तामपि भजेत; यस्तु द्विाप्यते तस्यैतन्न्यायेनानित्यत्वभयं न स्यादित्येतदर्थः। एतन्न्यायाभावे द्विििपतस्यापि विधेरनित्यत्ववारणं दुर्निवारमेव। अनित्यत्वमप्यस्य नकारलोपाभावने दंदंशीतीत्यस्यापि सर्वैः स्वीकृतत्वात् / 'जपजभ,' इत्यस्य वृत्तावपि साक्षादुक्तत्वाच्च / अयं न्यायोऽग्रेतनाश्चोणादयोऽव्युत्पन्नानीति यावत्सर्वे न्यायाः सर्व वाक्यं सावधारणमिति न्यायस्यानित्यत्वप्रपञ्चीभूता एव // 16 // ___आत्मनेपदमनित्यम् // 17 // यथाशिष्टप्रयोगं क्वचित्प्राप्तमप्यात्मनेपदं न स्यात् क्वचिच्चाप्राप्तमपि भवतीत्यनित्यशब्दार्थः / तत्र प्राप्तस्याप्यभवनं यथा-'सम्यक् प्रणम्य न लभन्ति कदाचनापि' इत्यादिषु डुलभिष् प्राप्तावित्यादिधातूनामिङित्वात्प्राप्तमप्यात्मनेपदं नाभूत्। अप्राप्तस्यापि भवनं यथा-'प्रकृतेर्गुणसंमूढाः सजन्ते गुणकर्मसु'इत्यादिषु षस्ज् गतापित्यादीनामिङित्त्वाभावेऽप्यात्मनेपदमभूत् / शापकमस्य पजङ् श्रेजुङ् भ्राजि दोप्ताविति भ्राजेरात्मनेपदिषु पाठेऽपि राजम् टुभ्राजि दीप्तावित्यत्र पुनः पाठः। भ्राजेरयमात्मनेपदिषु द्विःपाठस्तावद् पूर्वन्यायेनास्यात्मनेपदाव्यभिचारार्थः / तदर्थ चेयान् यत्नस्तदैव कर्तुं युज्येत यदि कथंचिदात्मनेपदस्य व्यभिचारः संभवेत् / एतन्न्यायाभावे कुतोऽस्य संभवः। अस्याप्यनित्यत्वम् / तेन 'इडितः कर्तरि' // 3 // 3 // 22 // इति विहितमेवात्मनेपदं यथाप्रयोगदर्शनं क्वचिदनित्यं न तु 'क्रियाव्यतिहारेऽगतिहिंसा०' // 3 / 3 / 23 // इत्यादिना विहितम् // 97 // किपि व्यञ्जनकार्यमनित्यम् // 98 // प्राप्तमपि न भवतीत्यनित्यशब्दार्थः। तत्राख्यातक्विपि यथा-राजेवाचरति 'कर्तुः क्विप् गल्भक्लीबहोडात्तु ङित् // 3 / 4 / 25 // इति क्विपि राजानतीत्यादौ क्किप्सत्कवकारव्यञ्जनद्वारप्राप्तस्य ' नाम सिदव्यंजने' // 1 // 21 // इति नस्य लुग् न / कृक्तिपि यथा-गीर्यते इति 'क्रुत्संपदादिभ्यः किए' // 5 / 3 / 114 // इति क्विपि गिरौ गिरः / अत्र प्राग्वत्प्राप्तपदत्वाभवनात् ' पदान्ते' // 21 // 64 // इति न दीर्घः / ज्ञापकमस्य मित्रं शास्तीति मित्रशीरित्यादौ क्विपो व्यञ्जनादित्वात् 'इसासः शासोऽव्यञ्जने' // 4 / 4 / 118 // इत्यनेनैव इसि सिद्धयत्यपि 'क्वौ' // 4|4|119 // इति सूत्रस्य करणम् / तद्धि एतन्न्यायेन विपि व्यञ्जनद्वारोक्तकार्य न भविष्यतीति कृतम् / अस्मिन्न्याये क्विपीत्यस्योपलक्षणत्वाद् वि. च्यपि व्यञ्जनकार्यमनित्यम् / यथा मुख्यमाचष्टे णिजि 'मन्वन्० // 5 / 11147 // इति विचि मुख्य। तं मुख्यम्-अत्र विचि परे 'वोः प्वव्यञ्जने लुक' // 12 // इति यलुक् नाभूत् / अनित्यता त्वस्य नास्ति / केचित्तु क्विपि किश्चिद् व्यअनकार्य नित्यमपीच्छन्ति / यथा च जयकुमारः-पां पाने इत्यस्य क्विपि 'अप्रयोगीत् // 21 // 35 // इति तल्लुकि लुप्तेऽपि व्यञ्जनादौ प्रत्यये 'इय॑ञ्जनेऽयपि // 4 // 3 // 97 // इति ईत्वमिच्छन् पीरित्याह / तदपेक्षया अस्य न्यायस्य अनित्यत्वमपि ध्वन्यते // 18 // 152
Loading... Page Navigation 1 ... 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254