Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri

View full book text
Previous | Next

Page 1217
________________ 1204 चैत्राय वा स्पृहयतीति बैरूप्यसिद्धेर्विकल्पविधाने किं फलम् / तथापि यद्विकल्पः क्रियते तदेतन्न्यायानित्यत्वेन संप्रदानसंशया कर्मसंज्ञाया बाधा मा भूदिति फलकः // 86 // प्रतिकार्य संज्ञा भिद्यन्ते / / 87 // __ कार्य कार्य प्रति संज्ञाभिधायकानि सूत्राणि भिद्यन्ते // अयंभावः- करणं च' // 22 // 19 // इति सूत्रेण दिवः करणस्य युगपत्कर्मकरणसंज्ञयोर्विधानादक्षानखैर्वा दीव्यतीति द्वैरूप्यं सिद्धम् / तथा अक्षैर्देवयते मैत्रश्चैत्रेणेत्यत्राक्षशब्दस्य करणत्वात् तृतीया भवति कर्मत्वाच्च 'गतिबोधाहारार्थ०' // 22 // 5 // इत्यनेन प्राप्तं नित्याकर्मकलक्षणम् अणिकर्तुः कर्मत्वं न स्यात् / तथा अक्षशब्दस्य कर्मत्वादेव देवयतेः 'अणिगि प्राणिकर्तृका० // 3 // 3 // 107 // इत्यनेन प्राप्तमकर्मकलक्षणं परस्मैपदं न स्यात् / अत्राह परः-नन्वःर्देवयते मैत्रश्चैत्रेणेत्यादौ संज्ञाद्वययौगपद्यं चरितार्थम् / ततोऽक्षाना दीव्यतीत्यादौ सत्यपि संज्ञाद्वये स्पर्धे परत्वात् करणत्वहेतुका तृतीयैव भवितुमर्हति नतु द्वितीया। अत्रोत्तरम्-सत्यमेतत् परमनेन न्यायेन द्वितोयाऽपि स्यादेव / तथाहि यद्यपि 'करणं च' इति सूत्रे युगपत्संशावयमस्ति परमक्षान:र्वा दीव्यतीति प्रयोगव्यं यद् दृश्यते तत्सिद्धयर्थमनेन न्यायेन 'करणं च' इति सूत्रमावृत्या द्विधा व्याख्यायते यथा-दिवः करणं कर्म स्यात् इति, दिवः करणं करणं स्यादिति च / तत्राद्यव्याख्याने इदं सूत्रं कर्मसंज्ञाया एव विधायकं न तु करणसंशाया इति कल्पने निर्बाधमक्षान् दीव्यतीति सिद्धम् / द्वितीयव्याख्या तु अझर्दीव्यतीति प्रयोगस्य सर्वाभिमतत्वेन निर्विगानैव / अयमपि न्यायः पूर्वन्यायार्थमेव भंग्यन्तरेण समर्थयतीति ज्ञापकादि सर्वे पूर्ववदृह्यम् // 8 // सापेक्षमर्थक्त् / / 88 // पदान्तरसापेक्षं पदं समासादिपदविधीन् प्राप्तुं नालम् / यथा ऋद्धस्य राज्ञः पुरुषः। अत्र राजशब्दस्य ऋद्धविशेषणसापेक्षत्वात् पुरुषशब्देन सह न समासः / शापकमस्य ईदृक्प्रयोगेषु समासादि निषेधुं यत्नाकरणमेव / 'समर्थः पदविधिः // 74122 // इति परिभाषायाः प्रपश्चोऽयम् / अनित्यश्वायम् / देवदत्तस्य दासभार्येत्यादौ दासशब्दस्य देवदत्तस्येतिपदुसापेक्षत्वेऽपि समासदर्शनात् / देवदत्तस्य यो दासस्तस्य भार्येति ह्यत्रार्थः // 88 // प्रधानस्य तु सापेक्षत्वेऽपि समासः // 89 // यस्य क्रियया सह सामानाधिकरण्येन प्रयोगस्तत्प्रधानम् / यथा राजपुरुषोऽस्ति दर्शनीयः इत्यादौ समासात्प्रागवस्थायां पुरुषशब्दस्य स्वविशेषणदर्शनीयशब्दसापेक्षत्वेऽपि राजशब्देन तत्पुरुषः / य एव हि पुरुषत्वस्याधिकरणं स एवास्तीतिक्रियाया अपीति क्रियया सह सम्मानाधिकरण्यप्रयोगेण पुरुषशब्दस्य प्रधानत्वात् / शापकमस्य पुरुषो व्याघ्रः शूर इत्यादौ पुरुषव्याघशब्दयोः

Loading...

Page Navigation
1 ... 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254