Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 1198 स्वरात् खित्युत्तरपदेऽमः' // 32 // 9 // इत्यतोऽनुवर्तमानोत्तरपदाधिकारस्थे 'कालात्तनतर०' // 3 / 2 / 24 // इत्यत्र तनाद्याः प्रत्यया एव गृह्यन्ते न तदन्तनामानि / ज्ञापकमस्योत्तरपदाधिकारस्थे 'नवा खित्कृदन्ते रात्रेः // 32 // 117 // इत्यत्रान्तशब्दनिर्देशः। एतन्न्यायायाभावेऽत्रापि खित्कृतीत्येवोक्ते प्रत्ययेन प्रकृतेराक्षेपात् तदन्तविधिलाभेऽपि किमर्थमन्तशब्दो निर्दिश्येत / अनित्योंऽशोयम् / 'नेन्सिद्धस्थे' // 3 / 2 / 29 // इत्यत्रोत्तरपदाधिकारेऽपि इनन्तस्य ग्रहणात् / तेन स्थण्डिलशायीतीनन्ते शायिनि परे 'तत्पुरुषे कृति' // 32 / 20 // इति प्राप्तायाः सप्तम्यलुपो न निषेधः // 7 // ग्रहणवता नाम्ना न तदन्तविधिः // 76 // निर्देशे सतीति शेषः / साक्षान्नामग्रहणेन यस्य यत्कार्यमूचे तत्कार्य तस्य नाम्नः समासादिना समुदायान्तभूतस्य सतो न स्यादित्यर्थः / यथा सूत्रप्रधानो नडः सूत्रनडस्तस्यापत्यम् ' अत इञ्' // 6 // 3 // 31 // इतीनि अनुशतिकादित्वादुभयपदवृद्धौ सौत्रनाडिः। अत्र सूत्रनडशब्दात् 'नडादिभ्य आयनणू' // 3 // 1 // 53 // इत्यायनण् नाभूत् / ज्ञापकमस्य ' मालेषाकेष्टकस्यान्तेऽपि भारितूलचिते' // 4 // 12 // इत्यत्र अन्तेऽपीति वचनम् / तद्धि मालभारीतिवदुत्पलमालभारीत्यादावपि ह्रस्वसिद्धयर्थ कृतम् / यदि तावदवयवप्राधान्यविवक्षया मालावदुत्पलमालेत्यादेरपि ह्रस्वः स्यात्तर्हि किमर्थं तत्कुर्यात् / परं मालेत्यादिनामग्राहं विहितो ह्रस्व एतन्न्यायादुत्पलमालेत्यादौ न प्राप्नोतीति तद्वचनमावश्यकम्। अनित्यश्चायम्। घ्याश्रये 'प्रियासृजोऽसावपृणद्विडस्ना' इत्यत्र 'प्रियासृजो विडस्नो' इति स्थानद्वये समासान्तगस्यासृजो ‘दन्तपादनासिका०' // 2 // 1 // 101 // इत्यनेन वैकल्पिकस्यासनादेशस्य करणात् / अनित्यत्वे ज्ञापकं तु 'केवलसखिपतेरौः // 14 // 26 // इत्यत्र केवलशब्दः / स हि प्रियसखौ नरपतावित्यादौ डेरौत्वनिषेधार्थः। नित्यत्वे त्यस्य 'सखिपतेरौः' इत्येव सूत्रे कृते तत्र निषेधः सिद्धयतीति किमर्थ केवलशब्दो निर्दिश्येत / ' उपपदविधिषु न तदन्तविधिः' इत्यपि न्यायोऽस्तीति केचित् / यत्रामुकोपपदाद्धातोः अमुकः प्रत्ययः स्यादिति विधीयते तत्र तदुपपदं यदि समासादिना अन्तर्भूतं स्यात्तदा स विधिन स्यात् इति तदर्थः। अयं न्यायः ग्रहणवता नाम्नेति न्याये एव अन्तर्भवति, उपपदविधिष्वप्युपपदानां नामान्येव गृहीत्वा कार्याणामुक्तत्वात् / तथा च 'ग्रहणवता नाम्ना न तदादिविधिः' इत्यपि न्यायो दृश्यते क्वचित् परमेतस्येडक्सूत्रपाठः साक्षात् क्वापि न दृष्ट इत्यसावपि न पृथक् प्रदर्श्यते // 76 // अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि प्रयोजयन्ति // 77 // अन्-इन्-अस्-मन् इत्येतेषां ग्रहणानि अर्थवता अनर्थकेन च स्वेन तदन्तविधि प्रवर्तयन्तीत्यर्थः / अर्थवग्रहण इत्यस्यापवादोऽयं न्यायः / तत्र अन् सार्थको यथा- राजिधातोः 'उक्षितक्षि०' ( उणा० 500.) इत्यौणादिके अनि राजा, स्त्री चेद्राक्षी-नियां नृतोऽस्वनलेडी राध // इति की। अवर्थको
Loading... Page Navigation 1 ... 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254